Book Title: Agam 01 Ang 01 Acharang Sutra Part 02
Author(s): Bhadrabahu, Shilankacharya
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 880
________________ चा० ९३॥ समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि, नामधिज्जा एवमाहिज्जेति; तंत्रहा - अम्मापि संति बुद्धमाणे १ सहसमुइए समणे २ भीमं भयभैरवं उरालं अवेलयं परीसह — सह चिकटु देवेहिं से नाम कार्य समणे भगर्व महावीरे - ३, समणस्स णं भगवओं महावीरस्स पिया कासवगुत्तेणं तस्स णं तिन्नि नाम० तं० - सिद्धत्ये इ वा सिज्जसे इ वा जसे . इवा, समणस्स णं० अम्मा वासिहस्सगुत्ता तीसे णं तिनि ना० नं० - तिसलाइ वा विदेहदिन्ना इ वा पियकारिणि इ वासमणस्स भ० पित्तिअए सुपासे कासवगुत्तेणं, समण० जिट्टे भाया नंदिवद्धणे. कासवगुत्तेणं, समणस्स णं जेहा भरणी सुदंसणा कासवगुणं, समणस्स णं भग० भज्जा जसोया कोडिन्नागुत्तेणं, समणस्स णं० धूया कासवगो तेणं ''तीसें णं दो नामधिज्जा एवमा० - अणुज्जा इ वा पियदंसणा इवा, समणस्स णं भ० नत्तूइ कोसीया गुत्तेणं तीसे णं दो नाम तं सेवई इ वा जसवई इवा, ( मू० १७७ ) प्रभुना अने तेमना कुटुंबना नामो काश्यप गोत्रीय प्रभुनुं मातापिताए वर्धमान नाम पाढयुं, स्वभावीक गुणोथी श्रमण नाम पाइयुं अने भयंकर भूत विगेरेना तथा बीजा देवं मनुष्योना बधाएं परिसहो सह्या माटे देवोए श्रमण भगवान माहावीर एवं नाम पाढयुं. भगवान महावीरना पिता काश्यप गोत्रना तेमनां त्रण नाम हतां - सिद्धार्थ, श्रेयांस, यशस्वी. भगवाननी माता वशिष्ट गोत्रनी; तेना त्रण नाम छे, त्रिशला, विदेहदिन्ना प्रियकारिणि. 'भगवानना काका सुपार्श्व. मोटा भाइ नंदिवर्धन, मोटी बेहेन सुदर्शना ए बधा काश्यप गोत्रीय हता. भगवाननी भार्या यशोदा सूत्रम् ॥१०९३ ॥

Loading...

Page Navigation
1 ... 878 879 880 881 882 883 884 885 886 887 888 889 890