Book Title: Agam 01 Ang 01 Acharang Sutra Part 02
Author(s): Bhadrabahu, Shilankacharya
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 886
________________ आचा 9ROSAG MS-C4-04-C- सूत्रम् ॥१०९९५ - - ES विहरमाणस्स जे केइ उवसग्गा समुप्पजति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाजले अव्वहिए, अद्दीणमाणमे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहिआसेइ, तो णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइकना तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे बइसाहसुद्धे तस्स णं वेसासुद्धस्स दसमीपक्खेंणं सुव्वएग दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहि नक्षत्तेणं जोगोवगएणं पाईणगामिणीए छयाए वियनाए पोरीसीए नंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकले. सामागस्त गाहावइस्स कट्टकरणंसि उडुंजाणूअहोसिरस्प्त झाणकोहोवगर्यस्स वेयावतस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उकुडुयस्स गोदाहियाए आयावणाए आयावेमाणस्स छ?ण भत्तेणं अपाणएणं सुकज्झाणंतरियाए वट्टमाणस्म निव्वाणे कमिणे पडिपुन्ने अव्वाहए निरावरणे अणंते अणुसरें केवलबरनाणदसणे समुप्पन्ने, से भगवं अरह जिणे केवली सधन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पजाए जाणइ, तंआगाई गई ठिई चयणं उबवायं भुवं पीयं कड पडिसेवियं आविक्रम्मं रहोकम्भं लवियं कहियं मणोमाणसियं सचलोए सचजीवाणं मन्चभावाई जाणमाणे पासमाणे एवं च णं विहरइ, जण दिवसं समणस भगवो महावीरस्स निवाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवयवइवाणमंतरजोइसियविमाणवासिदेवेदिय देवीहि य उवयतेहिं जाव उप्पिजलग भूए.यावि हुत्था; तो णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरें अपाणं च लोगं च अभिसमिक्ख पुब्बं देवाणं धम्ममाइक्खर, तनो. पच्छा मणुस्तणं, तभो. णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाणं समणाण पंच महब्ब - - -NCC-% .. .

Loading...

Page Navigation
1 ... 884 885 886 887 888 889 890