Book Title: Agam 01 Ang 01 Acharang Sutra Part 02
Author(s): Bhadrabahu, Shilankacharya
Publisher: Shravak Hiralal Hansraj
View full book text
________________
आचा
सूत्रम् ||॥१०९६॥
॥१०९६॥
ESSAYASRA
रयणभत्तिचित्तं मुभं चारु कतरुवं देवच्छंदयं विउव्वइ, तस्सणं- देवच्छंदयस्स बहुमझदेसभाए. एगं महं सपायपीढं नाणामणिकणयरयणचिचि सुमं चारुकंतरूवं सीहासगं विउबइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २.समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पायाहिणं करेइ २ समणं, भगवं महावीरं वंदइ नमसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदइ, तेणेव उवागच्छइ सणियं २ पुरत्याभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मज्जावेद २ जस्त णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएगं साहिएणं सीतेण गोसीसरत्तचंदणेगं अणुलिंपइ २ इसि निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ, २ हारं अद्भहारं उरत्यं नेवत्वं एगावलि पालंबसुत्तं पट्टमउडरयणमालाउ आविधावेइ आविधावित्ता गंथिमबेढिमपूरि मसंघाइमेणं, मल्लेणं कप्परुक्खमिव समलंकरेइ २ चा दुच्चपि महया वेउन्चियसमुग्धाएणं समोइणइ २ एग महं चंदप्पहं सिवियं सहस्सवाणियं विउब्वति, तंजहाईहामिगउसभतुरनरमकरविहगवानरकुंजररुरुसरभचमरसदलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंतजोगजुत्तं अचीमहस्समालिणीय मुनिरूविय मिसिमिसिंतरूवगसहस्सकलिय ईसि मिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलाताजालंतरोवियं तवणीयपवरलंबूसंपलंयतमुतदाग हारहारभूसणसमोणय अहियपिच्छणिज्जं पउमलयभचिचिर्स असोगलयभत्तिचित कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकतारूवं नाणामणिपंचवन्नघटापडायपडिमंडियग्गसिहरं पासाइयं दरिसणिज्ज सुरूवं-सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा जलथलयदिव्बकुसुमेहि

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890