Book Title: Acharanga Sutra
Author(s): Sudharmaswami, Mayachand Matthen
Publisher: Vikramnagar
View full book text
________________
याचारग
३० सयमबेसएको जिवारसपताजीनाऽव्या पियतिवार मिवापरलम्पारमाध्यानुथ। एसविराय श्रीमहावीर देवियरमतत्वमाणिएक्रिविधिाचवा
एकतिस्मयकाबाहिरमीकलीमुझ कमिजिनहाभियरधाश्रीनाथक नमात्रिकावरहीवली मोदिआयशपूर तयासाकजेश्मपरीसहस६६ श्मशीपरिमहिऊपनइसमतापरि।
॥१५॥ दियासए दविएणिरकम्मएगदाराम/चाएश्लगवंसमियाए||२५|| एमविदाणाकांता मादरणमतीमता बऊ स्मादिव्यास्पाइवववजाणिव इतिश्रीउपनाताध्यय नेहितीयेउद्देशक दिवऽत्रीमोउदेसोपारसीयबानिदेसश्रीमदाचारमावसतिस्वरूपक दिवति
समानः श्रीरस्कः॥२६॥ सरहतऽनिभयरीसद उपसर्थ सद्यातेश्दी कहिय।। श्री सापडिलिण सगवयाएवरीयंत्रिनिबिमिः ||२२इतिश्रीउयानकताध्ययानक्षितीयवाहसकसमाप्त:बात तणदत्तीविकतनाम आतपादिश्पत्तिथा देवामकसका
आतपादवपातथा देशामकसकालापपदिकाविरुपमानाप्रकारसगवतश्रीवर्धमान उपळीतमा शीतस्पतियादि ।
अाअनादिवश्ववि
धरियामिहोतेऽश्चरपदव काविज्ञा ॥ समितिउंसमितताअदिया स॥ ॥१॥
वाढनामदिशतिब्दी णकासमीयकामयातकफासयदंसमसण्य अव्दियासएसथासमिए कासाईविरुवस्वाशदञ्चर
समित्याभूवन मिरविप्रकारिभूमि अन्य गादिकनिकच्या वसतिलगवंतश्सेवा तथा प्रतिकस्ता लिना लाटेविकालादेशनेविषैतिहाइलगवंतरणास कामविश्वामाश्चिस्वानिविदारकीस्वसहितपERMEREIदिलासहिततधाबायणादिकरकरीविषयप्रातिप्रतिकाल जातिकमदेषामना उबलीनिकुंग
एमएरुवाशनबवश्साकमसेया॥२॥३० ते देवानिवासीलिकतिलगमा लगाडामधारी वधरमिंचसशमिचायतसिधासविसासणयाणिवपाशालासुतस्वसग्गा बहावमा

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146