Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 27
________________ अभिधानराजेन्द्रः / . . . . . . Cor सकार चरगमरूगाइआणं, भिक्खुवजीवीण काउणमपोहं। अज्झयणगुणनिउत्तो, होइ पसंसाइ उ स भिक्खू // 331 / / चरकमरूकादीनामिति-चरकाः-परिव्रजकविशेषाःगरूका:-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां भिक्षोपजीविनांभिक्षणशीलास पुं० (स) दन्तस्थानीये ऊसंज्ञके वर्णे, सो-ड-विष्णौ, सर्प, ईश्वरे, नामगुणवत्त्वेकनापोहं कृत्वा अध्ययनगुणनियुक्तः-प्रक्रान्तशास्त्रनिष्यविहगे च / शब्द० / साकारे, गौरीपुत्रे, प्रभजने, धर्महेतौ च / न्दभूतपक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति, प्रशंसायामवगम्यदेहकान्त्यां, श्रियां च / स्त्री० / एका०। सोमे, सोमपाने,सूर्ये, पक्षिणि, मानायां सिद्धक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सदिक्षुरिति गाथाऽर्थः / तपसे, वृषे, सदानन्दे च / पुं० / वने, धने, यौवने, वस्तु-वृन्दे च। उक्तः सकारः / दश० 10 अ० / वायुतत्त्वे,जै०गा०। नपुं० / एका०। समासे साहित्यार्थस्य सहशब्दस्य स्थाने साऽऽदेशः। स्व न० (स्वन्) ड। धने, आत्मनि, ज्ञातौ च / पुं० 1 आत्मीये, त्रिका सूत्र० 1702 उ०। तच्छब्दस्य प्रथमैकवचने स इति निर्देशे, नि० चू० आत्मीय आत्मनि चार्थेऽस्य सर्वनामता। वाच०। 1 उ० / दश०। सअंग न० (स्वाग) शिरोऽधरादिषु स्वकीयेष्वङ्गेषु, “जहा-कुम्मो सअंगाई तत्र सकारनिक्षेपमाह सए देहे समाहरे" सूत्र०१ श्रु०८ अ०। नाम ठवणसयारो, दव्वे भावे अ होइ नायव्वो। सअंड त्रि० (साऽण्ड) सह अण्डैवर्वत इति साऽण्डम् / कीटिकादीनाम् दव्वे पसंसमाई, भावे जीवो तदुवउत्तो / / 328|| अण्डैः सहिते, दशा०२ अ० नासासकारः सकार इति नाम, स्थापनासकारः सकार इति स्थपना, सअट्ठ पुं० (स्वार्थ) स्वप्रयोजने, “इह खलु गाहावई अप्पणो सअट्टाए द्रव्ये भावे च भवति ज्ञातव्यः-द्रव्यसकारोभावसकारश्च। तत्रद्रव्य इत्यागम अगणिकायं उज्जालेज वा।” आचा०२ श्रु०१ चू० 2 अ० 1 उ०। नोआगम-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तःप्रशंसाऽऽदिविषयो द्रव्य- *सार्थ त्रि० अर्थेन प्रयोजनेन सहितम् / एका० / अर्थसहिते, सूत्र० सकारः भाव इति भायसकारो जीवः तदुपयुक्तः-सकरोपयुक्तः तदुप 2 श्रु० 3 अ० / सप्रयोजने, कल्प०३ अधि०२ क्षण। योगानन्यत्वादिति गाथाऽर्थः / असट्ठिय त्रि० (सास्थिक) सहास्था वर्तते इति सास्थिकः / अस्या प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीराऽ सहिते, पञ्चा० 16 विव०। तिरिक्त प्रशंसादिविषयं द्रव्यसकारमाह सअढ पुं० न० (शकट) शक-अटन्- ।यानभेदे, असुरविशेषे, स्वल्पार्थे, निद्देसपसंसाए, अत्थीभावे अ होइउ सगारो। वाच० / "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" निद्देसपसंसाए, अहिगारो इत्थ अज्झयणे / / 326 / / // 8/1 / 177 / / अनेन ककारस्य लोपः / प्रा०। सअढ / “अवर्णो निर्देश प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु भवतितुसकारः। तत्र निर्देशे यश्रुतिः / / 8 / 1 / 180|| पूर्वोक्तसूत्रेण कस्य लुक्यनेन अवर्णो पथा-सोऽनन्तरमित्यादि,प्रशंसायां यथा सत्पुरूप इत्यादि, अस्तिभावे यश्रुतिकः / सअढ़। “सटाशकटकैटभे ढः"||८/१/१९६|| इत्यनेन यथा-सद्भूतममुकमित्यादि। तत्र निर्देशप्रशंसायामिति-निर्देशे प्रशंसायां यस्य ढः / प्रा०। च यः सकारस्तेनाऽधिकारोऽत्राध्ययने प्रक्रान्त इति गाथाऽर्थः / सअण पुं० (स्वजन) “एकस्वरे श्वःस्वे" ||8/2 / 114 // अत्रैकएतदेव दर्शयति स्वरगृहणाभावेऽस्मिन्त्रापिलक्ष्ये लक्षणस्य प्रवृत्तौ उत्त्वं स्यात् / सअणो / जे भावा, दसवेआ-लिअम्मि करणिज्ज वणि जिणेहिं। आत्मीये, प्रा०२ पाद। तेसिं समावणम्मि, ति, जो भिक्खू भन्नइ स भिक्खू // 330 // | सअहुत्तं अव्य० (शतकृत्वस्) शतवारशब्दार्थे, “कृत्वसो हुत्तं" ये भाषाः- पदार्था:पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्र ||2|158|| अनेन कृत्वसो हुत्तमादेशः। सअहुतं / प्रा०२ पाद करणीया-अनुष्ठेया वर्णिताः-कथिता जिनैः-तीर्थकरगणधरैः, तेषां - मइ अव्य० (सकृत्) एकवारे, द्वा० 16 द्वा०। नि०चू० / सकृद्-एकवारम् / भावाना समापने-यथाशक्त्या ( क्ति) द्रव्यतो भावताश्वाऽऽचरणेन आचा०२ श्रु०१ चू०१ अ० 1 उ०। व्य० / “असइ णीयागोए त्ति" / स पर्यन्तनयनेन यो भिक्षुः-तदर्थ यो भिक्षणशीलो न तूदरादिभरणार्थ इति संसार्यसुमानसकृदनेकश उच्चैर्गोत्रमान् सत्कारार्ह उत्पन्न इति / भण्यते स भिक्षुरिति। इतिशब्दस्य व्यवहित उपन्यासः। 'सभिक्षु रित्यत्र शेषस्तथा असकृन्नीचैर्गोत्र सर्वलोकावगीते पौनःपुन्येनोत्पन्न इति / निर्देशे सकार इति गाथाऽर्थः। आचा०१ श्रु०२ अ०३ उ० / सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, नं०। सकृदेकदा कर्कसकान्तावित्यर्थः / स०१८ सम०। प्रशसायामाह

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1276