________________ अभिधानराजेन्द्रः / . . . . . . Cor सकार चरगमरूगाइआणं, भिक्खुवजीवीण काउणमपोहं। अज्झयणगुणनिउत्तो, होइ पसंसाइ उ स भिक्खू // 331 / / चरकमरूकादीनामिति-चरकाः-परिव्रजकविशेषाःगरूका:-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां भिक्षोपजीविनांभिक्षणशीलास पुं० (स) दन्तस्थानीये ऊसंज्ञके वर्णे, सो-ड-विष्णौ, सर्प, ईश्वरे, नामगुणवत्त्वेकनापोहं कृत्वा अध्ययनगुणनियुक्तः-प्रक्रान्तशास्त्रनिष्यविहगे च / शब्द० / साकारे, गौरीपुत्रे, प्रभजने, धर्महेतौ च / न्दभूतपक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति, प्रशंसायामवगम्यदेहकान्त्यां, श्रियां च / स्त्री० / एका०। सोमे, सोमपाने,सूर्ये, पक्षिणि, मानायां सिद्धक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सदिक्षुरिति गाथाऽर्थः / तपसे, वृषे, सदानन्दे च / पुं० / वने, धने, यौवने, वस्तु-वृन्दे च। उक्तः सकारः / दश० 10 अ० / वायुतत्त्वे,जै०गा०। नपुं० / एका०। समासे साहित्यार्थस्य सहशब्दस्य स्थाने साऽऽदेशः। स्व न० (स्वन्) ड। धने, आत्मनि, ज्ञातौ च / पुं० 1 आत्मीये, त्रिका सूत्र० 1702 उ०। तच्छब्दस्य प्रथमैकवचने स इति निर्देशे, नि० चू० आत्मीय आत्मनि चार्थेऽस्य सर्वनामता। वाच०। 1 उ० / दश०। सअंग न० (स्वाग) शिरोऽधरादिषु स्वकीयेष्वङ्गेषु, “जहा-कुम्मो सअंगाई तत्र सकारनिक्षेपमाह सए देहे समाहरे" सूत्र०१ श्रु०८ अ०। नाम ठवणसयारो, दव्वे भावे अ होइ नायव्वो। सअंड त्रि० (साऽण्ड) सह अण्डैवर्वत इति साऽण्डम् / कीटिकादीनाम् दव्वे पसंसमाई, भावे जीवो तदुवउत्तो / / 328|| अण्डैः सहिते, दशा०२ अ० नासासकारः सकार इति नाम, स्थापनासकारः सकार इति स्थपना, सअट्ठ पुं० (स्वार्थ) स्वप्रयोजने, “इह खलु गाहावई अप्पणो सअट्टाए द्रव्ये भावे च भवति ज्ञातव्यः-द्रव्यसकारोभावसकारश्च। तत्रद्रव्य इत्यागम अगणिकायं उज्जालेज वा।” आचा०२ श्रु०१ चू० 2 अ० 1 उ०। नोआगम-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तःप्रशंसाऽऽदिविषयो द्रव्य- *सार्थ त्रि० अर्थेन प्रयोजनेन सहितम् / एका० / अर्थसहिते, सूत्र० सकारः भाव इति भायसकारो जीवः तदुपयुक्तः-सकरोपयुक्तः तदुप 2 श्रु० 3 अ० / सप्रयोजने, कल्प०३ अधि०२ क्षण। योगानन्यत्वादिति गाथाऽर्थः / असट्ठिय त्रि० (सास्थिक) सहास्था वर्तते इति सास्थिकः / अस्या प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीराऽ सहिते, पञ्चा० 16 विव०। तिरिक्त प्रशंसादिविषयं द्रव्यसकारमाह सअढ पुं० न० (शकट) शक-अटन्- ।यानभेदे, असुरविशेषे, स्वल्पार्थे, निद्देसपसंसाए, अत्थीभावे अ होइउ सगारो। वाच० / "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" निद्देसपसंसाए, अहिगारो इत्थ अज्झयणे / / 326 / / // 8/1 / 177 / / अनेन ककारस्य लोपः / प्रा०। सअढ / “अवर्णो निर्देश प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु भवतितुसकारः। तत्र निर्देशे यश्रुतिः / / 8 / 1 / 180|| पूर्वोक्तसूत्रेण कस्य लुक्यनेन अवर्णो पथा-सोऽनन्तरमित्यादि,प्रशंसायां यथा सत्पुरूप इत्यादि, अस्तिभावे यश्रुतिकः / सअढ़। “सटाशकटकैटभे ढः"||८/१/१९६|| इत्यनेन यथा-सद्भूतममुकमित्यादि। तत्र निर्देशप्रशंसायामिति-निर्देशे प्रशंसायां यस्य ढः / प्रा०। च यः सकारस्तेनाऽधिकारोऽत्राध्ययने प्रक्रान्त इति गाथाऽर्थः / सअण पुं० (स्वजन) “एकस्वरे श्वःस्वे" ||8/2 / 114 // अत्रैकएतदेव दर्शयति स्वरगृहणाभावेऽस्मिन्त्रापिलक्ष्ये लक्षणस्य प्रवृत्तौ उत्त्वं स्यात् / सअणो / जे भावा, दसवेआ-लिअम्मि करणिज्ज वणि जिणेहिं। आत्मीये, प्रा०२ पाद। तेसिं समावणम्मि, ति, जो भिक्खू भन्नइ स भिक्खू // 330 // | सअहुत्तं अव्य० (शतकृत्वस्) शतवारशब्दार्थे, “कृत्वसो हुत्तं" ये भाषाः- पदार्था:पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्र ||2|158|| अनेन कृत्वसो हुत्तमादेशः। सअहुतं / प्रा०२ पाद करणीया-अनुष्ठेया वर्णिताः-कथिता जिनैः-तीर्थकरगणधरैः, तेषां - मइ अव्य० (सकृत्) एकवारे, द्वा० 16 द्वा०। नि०चू० / सकृद्-एकवारम् / भावाना समापने-यथाशक्त्या ( क्ति) द्रव्यतो भावताश्वाऽऽचरणेन आचा०२ श्रु०१ चू०१ अ० 1 उ०। व्य० / “असइ णीयागोए त्ति" / स पर्यन्तनयनेन यो भिक्षुः-तदर्थ यो भिक्षणशीलो न तूदरादिभरणार्थ इति संसार्यसुमानसकृदनेकश उच्चैर्गोत्रमान् सत्कारार्ह उत्पन्न इति / भण्यते स भिक्षुरिति। इतिशब्दस्य व्यवहित उपन्यासः। 'सभिक्षु रित्यत्र शेषस्तथा असकृन्नीचैर्गोत्र सर्वलोकावगीते पौनःपुन्येनोत्पन्न इति / निर्देशे सकार इति गाथाऽर्थः। आचा०१ श्रु०२ अ०३ उ० / सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, नं०। सकृदेकदा कर्कसकान्तावित्यर्थः / स०१८ सम०। प्रशसायामाह