________________ सई 4 - अभिधानराजेन्द्रः - भाग 7 सइअकरण सदा अव्य०। “इः सदादौ वा" ||8|172 / / अनेनाकारस्यत्वम् / परापेक्षम्, स्वविषये तु स्वतन्त्रमेव / स्मृतेरिव तस्मात्पूर्वाऽनुभवाऽनुसर्वस्मिन् काले, प्रा० १पाद। सन्धानेनार्थप्रतीत्यभावात् / तदुक्तम् - "पूर्वविज्ञानविषय विज्ञानं स्मृति स्त्री० (स्मरण) स्मृतिः। “इत् कृपादौ"||८/१/१२८।। इत्येनाद्रः स्मृतिरिष्यते / पूर्वज्ञानादिना तस्याः, प्रामण्यं नावगम्यते / / 1 / / तत्र 'ऋत इत्त्वम्। प्रा०। पूर्वाऽनुभूतार्थालम्बनप्रत्ययविशेष, नं०। विशे०। यत्पूर्वविज्ञानं, तस्य प्रमाण्य मिष्यते / तदुपस्थानमात्रेण, स्मृतेः उपयोगलक्षणे, सामायिकस्य स्मृत्यकरणे सामायिकस्य सम्बधिनी या स्याच्चरितार्थता / / 2 / / " इति। तदपि न पेशलम् / स्मृत-तेरप्युत्पत्तिस्मरणास्मृतिरूपयोगलक्षणा / आव० 6 अ० 1 संस्कारप्रबोधसम्भूत- मात्रेऽनुभवसव्यपेक्षत्वात्, तदाहितसंस्कारत्तदुत्पत्तेः। स्याः स्वातन्त्र्यमेव। मनुभूतार्थविषयं तदित्याकारवेदनं स्मृतिः / स्था० 2 ठा०३ उ० / ननु नात्र रवात्र्यम्, अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यस्मृतिरवबोध इत्यनथान्तरम्। आचा०१ श्रु०१ अ० 1 उ० / सइ त्ति तत्वात् / एवं तर्हि व्याप्तिप्रतिपादि-प्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे वा-मति त्ति वा पन्नत्ति वा सव्वमेय आभिणिबोहियं एतेहिं एगट्टिएहिं भणित प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः। अथ व्याप्तिग्राहकेणति। आ०चू०१ अ०।वासनानन्तरं कुतश्चितादृशार्थदर्शनादि-कारणात् नैयत्येन प्रतिपन्नात्तनूनपातो नैयत्यविशेषेणानुमानेन परिस्फुरणससंस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलब्धभित्यादि- म्भवात् कुतो न स्वातन्त्र्यमिति चेत्, तर्हि अनुभवे भूयं विशेषशालिनः रूपं सा स्मृतिः। उक्तं च / नं०।-"तदनन्तरं तदत्था, विच्चवणं जो उ स्मरणे तु कतिपयैरेव विशेषैर्विशिष्टस्य वस्तुनो भानात् कुतो नास्याऽपि वासणा जोगो / कालन्तरेण जं पुण, रणुसरणं धारणा सा उ // 261 / / " तत् स्यात्। ननुतेऽपि विशेषास्तावदनुभूतौ प्रत्यभुरेव। अन्यथा स्मरणविशे०। मेवतन्न स्यात् इति चेत्, नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभातथाऽनुभूविषया साम्प्रमोषः स्मृतिः स्मृता (6) / देव / अन्यथाऽनुमानमेव तन्न स्यात् इति किन्न चेतवसे / अथ तत्र द्वा०११द्वा०॥ सर्वे सार्वदिकाः सार्वत्रिकाश्च पावकाः पुस्फुरूः, अनुमान तु स एवैकश्च(व्याख्यातमिदम् 'जोग' शब्दे चतुर्थभागे 1621 पृष्ठे ) कास्तीत्युक्तमिति चेत्, ननूतरमपि तत्रोक्तमेव मा विस्माषी : / ननु अर्थतेषुतावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्ति नसर्वत्रैव कतिपयाविशेषावसायव्याकुलं स्मरणम्; वविद्यावदनुभूततत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं रूपादिविशेषमपि तस्यात्पत्तेस्ततस्तत्र का गतिरिति चेत् / नैवम् / नहि स्मरणम् / / 3 / / रूपादय एव विशेषा वस्तुनः, किन्तु अनुभूयमानताऽपि। चाऽसौ स्मरणे तत्रेति-प्राक् तनेभ्यः संस्कारप्रबोधसम्भूतत्वादिना गुणेन स्मरणं काऽ पि चकास्ति, तस्याऽपि प्राचीनानुभवस्वभावतापत्तेः। किन्त्वनुनिर्धारयन्ति / संस्कारस्याऽऽत्मशक्तिविशेषस्थ प्रबोधात् फलदाना- भुततैव भावस्य तत्र भाति / इति सिद्धमनुमानस्येव स्मरणस्याऽपि भिमुख्यलक्षणम् सम्भूतमुत्पन्नामात कारणनरूपणम्। अनुभूतःप्रमाण- प्रामाण्यम्। न च तस्याप्रामाण्येऽनुमानस्याऽपि प्रामाण्यमुपापादि, मात्रेण परिच्छिन्नोऽर्थश्चतनाऽचेतनरूपो विषयो यस्यति विषयव्यावर्णनम्। सम्बन्धस्याप्रमाणस्मरण सन्दर्शितस्यानुमानानङ्गत्वात्, संशयिततदित्याकारं तदित्युल्लेखवत्। तदिफ्युल्लेखवत्ता चास्य योग्यताऽपेक्ष- लिङ्गवत। न च प्राक्प्रवृत्तसम्बनधग्राहिप्रमाणव्यापारोप स्थापनमात्र याऽऽख्यायि / यावता 'स्मरसि चैत्र ! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा चरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजमिति वाच्यम् / अप्रमाणस्य भोक्ष्यामहे' इत्यादि स्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव, किन्त्विदं तदुपस्थापनेऽपि सामर्थ्यासंभवात्। किञ्च-अर्थोपलब्धिहेतुत्वं प्रमाणस्मरणं तेषु कश्मीरेषु इति ता द्राक्षा इति तच्छब्दोल्लेखमहत्येव / न चैव लक्षणं लक्षयांचकृट्वे / तच धारावाहिप्रत्यक्षस्येवास्याप्यषणमीक्ष्यत प्रत्यभिज्ञानेऽपि तत्प्रसङ्गः। तस्य स एवायमित्युल्लेखशेखरत्वात् / इति | एवेति किमन्यरसत्प्रलापैरिति॥४॥ रत्ना० 3 परि०। सर्वेष्वपि विशेषास्वरूपप्रतिपादनम् // 3 // वगमेषु द्रष्टव्ये, द्वा० 16 द्वा०।आव०। अनुभूतवस्तुन उद्बोधकसहकारेण अत्रोदाहरन्ति - संस्काराधीने ज्ञानभेदे, वाच०। (स्मृतिसंस्कारयोरानन्तर्य्यम् 'इस्सर' तत्तीर्थकरविम्बमिति यथा / / 4 / / शब्दे द्वितीयभागे 641 पृष्ठे उक्तम्।) तदिति-यत् प्राक् प्रत्यक्षीकृतम्, स्मतम्, प्रत्यभिज्ञातम, वित - तिम्, / सइअंतरद्धा स्त्री० (स्मृत्यन्तर्धा) स्मृत्यन्तर्धाने, स्मृतः-स्मरणस्य अनुमितम्, श्रुतं वा भगवतस्तीर्थकृतो बिम्ब प्रतिकृतिः तस्य परामर्शः, योजनशतादिरूपदिक्परिमाणविषयस्यान्तभ्रिंशः स्मृत्यन्ती।पञ्चा० इत्येवं प्रकारंतच्छब्दपरामृष्ट यद्विज्ञान तत्रावरमरणमित्यर्थः / ये तु योगाः 1 विव० / स्मृतेर्भशे यद्वर्तनं तत्स्मृत्यन्त नम / किं म्या परिगृहीत रमृतेरप्रामाण्यमध्यगीषत न ते साधु व्यधिषत / यतो यतावत केचिदनर्थ- कया वा मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः / श्रा० / आव०। जल्वादस्याः तदाम्नासिषुः तत्र हेतुः, 'अभूत्वृष्टिरुदेष्यति शकटम्' सइअकरण न० (स्मृत्यकरण) स्मृत्यन्तर्धान, स्मृतेःस्मरणस्य सामाइत्याद्यतीतानागतगोचरानुमानेनसव्यभिचार इत्यनुचित एवोच्चारयितुम्। यिकविषयाया अकरणमनासेवनं स्मृत्यकरणम् / प्रबलप्रमादान्नैवं परे तु मेनिरे -न स्मृतिः प्रमाणम्, पूर्वाऽनुभवविषयोपदर्शनेनार्थ स्मरति, यदुतास्यां वेलायां मया सामायिक कर्त्तव्यं कृतं न कृतं येति, निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात् अनुमानज्ञानं तूत्पत्तौ | स्मृतिमूलं च मोक्षानुष्ठानम्। पञ्चा० 1 विव०। उत्त०।