________________ सइअणोयारण 5 - अभिधानराजेन्द्रः - भाग 7 सउणपुव्व सइअणोयारण नः (स्मृत्यनवतारण) सामयिककरणावसरविषयायाः कृत्यस्य वा सामयिकस्य प्रबलप्रमादयोगादनवतारणमनुपस्थापनं मया कदा सामयिकं कर्त्तव्यं कृतं वा मया सामयिकं नवेत्येवरूपे स्मरणभ्रशे, 602 अधिक। सइआभास पुं० (स्मृत्याभास) स्मरणाऽऽभासे, रत्ना० / अथ परोक्षाऽऽभासं विवक्षवः स्मरणाऽऽभासं तावदाहुःअननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम्॥३१।। अननुभूते प्रमाणमात्रेकणानुपलब्धे // 31 // उदाहरन्तिअननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा / / 3 / / रत्ना० 6 परि० सइंगाल न० (साङ्गार) चारित्रेन्धनधूमाङ्गारमिव यः करोति भोजनविषयरागाग्नि सोडार एवोच्यतेतेन सहयद्वर्ततेपानकादितत् साङ्गारम् / अडारदोषविशिष्ट, भ०६श०७ उ०।"रागेकण सइंगालंदोषेण सधूमगति जेयत्वं” महा०३ अ०। सइंदिय पुं० (सेन्द्रिय) इन्द्रियपर्याप्त,स्था०२ ठा०२ उ०। संसारिणि च / स्था०२ ठा०१३०। ('अणिंदिय' शब्दे प्रथमभागे 334 पृष्ठे दण्डक उक्तः ) सइकरण न० (स्मतिकरण) स्मृत्युत्पादे,बृ०१ उ०३ प्रक०। सइकाल पुं० (स्मृतिकाल) स्मर्य्यते यत्र भिक्षाकालः स स्मृतिकालः। "सइकाले चरे भिक्खू" दश०५ अ०१ उ०। सइज्झिता (देशी धान्यविशेष, स्था०। सइण्ण न० (सन्य) अइदैत्यादौ च // 8 / 11151 / / इत्यनेनैकारस्य अइ इत्यादेशः। सइन्न / सेनायासमवैति। अमिलिते हरत्यश्वादो, प्रा० / सेनायाः संघः। ष्यज। सेनासमुदाये नं०। सइन्भंस पु० (स्मृतिभ्रंश) स्मृत्यन्त ने, स्मृतेः-स्मरणस्य योजनशतादिरूपदिकपरिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना भंशो ध्वंसः स्मृतिभ्रंशः। विस्मरणशीलतायाम, प्रव०२०७ द्वार। सइर न० (स्वर) “अइर्दैत्यादौ च" ||8111151 / / इत्यनेनैकारस्य 'अई' इत्यादेशः / सइरं / प्रा० / स्वच्छन्दे, व्य०७ उ०। सइरचारि त्रि० (स्वैरचारिन्) उद्भ्रामके, बृ०१ उ०३ प्रक०। सइरिन् त्रि० (स्वरिन्) स्वेचछाचारिणि, ग०१ अधि०। सइल पुं० (शैल पर्वते, “उच्छल्लन्ति समुद्दा, सइला निपतति तं हल नमथ" प्रा०४ पाद सइविप्पहूण त्रि० (स्मृतिविप्रहीन) अपगतकर्तव्यविवेके, सूत्र० 1 श्रु० / 5 अ०१3०। सइसंजाय त्रि० (सकृत्संजात) एकवारं समुत्पन्ने, पञ्चा० 3 विव०। सईण (देशी) धन्यविशेष, स्था०५ ठा० 3 उ०। सउज्जोय त्रि० (सोद्योत) सहोद्योतेन वस्त्वन्तरप्रकाशनेन वर्त्तन्त इति सोद्योतानि / स०। बहिर्विनिर्गतवस्तुस्तोमप्रकाशकरेषु, प्रज्ञा०२ पद। प्रत्यासनन्वस्तूद्योतके, भ० 2 श० 8 उ० / जला रा० / स० / बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहिते, रा०। सउण पु० (शकुन) लोमपक्षिभेदे, औ० / नि०चू० / ज्ञा० / विवक्षितार्थसूचकनिमिरो, नपुं०। पञ्चा०७ विव०। पं०व०। इदानी भाष्यकारः शकुनं प्रतिपादयन्नाहनन्दीतूरं पुण्ण-स्स दंसणं संख पडह सद्दो य / भिंगारछत्त चामर, धयप्पडागा पसत्थाई।।१०।। समणं संजयं दंतं, सुमणं मोयगा दहिं। मीणं घंटं पड़ागं च, सिद्धमत्थं वियागरे॥११०।। एता निगदसिद्धा। ओघol | नन्दीतूर्यम्-द्वादशविधतूर्यसमुदायो युगपद्वाद्यमानः पूमर्णस्यपूर्णकलशस्य दर्शन शखपटहयोः-शब्दश्च श्रूयमाणःभृङ्गारछत्रचामराणि प्रतीतानि, वाहनानिहस्तितुङ्गमादीनि, यानानिशिबिकादीनि एतानि प्रशस्तानिशुभावहानि श्रमणलिङ्गमात्रधारिणं संयतं-षट्कायरक्षणे सम्यग्यत दान्तमिन्द्रियनोकइन्द्रियदमनेन, सुमनसः-पुष्पाणि मोदका दधि च प्रतीतं, मीनम्-मत्स्यं घण्टाम् एतासां च दृष्ट्वा श्रुत्वा वा सिद्धं निष्पन्नमर्थ प्रयोजनं व्यागृणीयादिति बृ०१ उ०२ प्रक०। शकुनाशकुनयोरेव स्वरूपोद्देशमाहणंदाह सुहो सद्दो, भरिओ कलसो त्थ सुन्दरा पुरिसा। सुहजोगाई सउणो, कंदअिसहादि इअरो उ॥५।। नन्द्यादिः-नन्दीप्रभृतिः तत्र नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा"भभामउंदमद्दल, कलंबझलरिहुडुक्ककंसाला। वीणा वंसो पडहो, संखो पणवो अवारसमो॥१॥" आदिशब्दात्-घण्टाशब्दादिग्रहः / तथा भृतो जलपरिपूर्णः कलशो घटः / अत्र व्यतिकरे सुन्दराकारनेपथ्या नराः शुभयोगादिप्रशस्तचेष्टाप्रभृतिशुभचन्द्रनक्षत्रादि संबन्धादि वा शकुनों विवक्षितार्थसिद्धिसूचकं निमित्तम्, क्रन्द्रितशब्दादिः-आक्रन्दध्वनिप्रतिषेधवचनप्रभृतिः, पुनः इतरोऽशुकन इत्यर्थः / षोडशकेऽपि “दार्वपि च शुद्धमिह यन्नानीतं देवताद्युपवनादेः / प्रगुणं सारवदभिनवमुचर्गन्थ्यादिरहितं च / / 1 / / सर्वत्र शकुनं पूर्व, ग्रहणादावत्र वर्तितव्यमिति / पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः / / 2 / / " ध०२ अधि० / “गहदिणाउ मुहत्तो, मुहत्ता सउणो बली। सउणाओ बलवंलग्गं, ततो निमित्तं पहाणं तु।।८०॥" / / 626|| द०प० / “यावद् यातो गुरुं पृष्ट्वा,शकुनस्तावद्धिवान् / ततस्तौ सूरयोऽवोचन, भावी लाभोऽद्य वां महान् / / 52 / / " आ०० 1 अ०। सउणग पुं० (शकुनक) पक्षिविशेषे, नि०चू० ५उ०। सउणपुव्व न० (शकुनपूर्व) शकुनमूले, षो०५ विव० /