________________ सउणवृड्डि 6 - अभिधानराजेन्द्रः - भाग 7 संकप्प सउणवुड्डि स्त्री० (शकुनवृद्धि) सन्निमित्तवर्द्धने शुभशकुनसत्त्व, पञ्चा० उच्यन्ते / बृ०३ उ०। 12 विव०। सउवद्दव त्रि० (सदुपद्रव) उपद्रवसहिते, तत्र तैः सदुपद्रवैर्वाऽतिभूतो सउणरूय न० (शकुनरूत) शकुनविचारे, शकुनरूतम् अत्र शकुनपदं व्याप्तः / ज्ञा० 1 श्रु०१०। रुतपदं चोपलक्षणं तेन वसन्तराजाधुक्तसंग्रहः गतिचेष्टादिग्बलादि- सदोपद्रव पुं० सर्वकालीने उपद्रवे, ज्ञा०१ श्रु०१ अ०। परिग्रहश्च / जं०२ वक्ष० / स०। कल्प०। औ०। ज्ञा० स्था०1 सउह न० (सौध) “अउः पौरादौ च" / / 8 / 1 / 162 / / सउणि पुं० (शकुनि) स्त्री० पक्षिणि, सूत्र० 2 श्रु० 2 अ०। औ०। जा अत्रीकारस्योक्त-लक्षणेन 'अउ' इत्यादेशः। सुधानिर्मित पक्वगृहे, प्रा० आ० क०।०।०। शकुनिः पक्षिविशेषो लावकादिकः / सूत्र०२ श्रु० १पाद। 1 अ०। क्लीवभेदे, प्रव०२४७ द्वार। शकुर्निवेदोत्कटतया गृहचटकवत् / सं अव्य० (सम) समन्तात् प्रकर्षणेत्यर्थे, उत्त०१ अ० 1 एकीभावे, प्रतिसेवना करोति। बृ० 4 उ०। प्रव०करणे, पं० भा०ाववादिकरणेष्व- सू०प्र० 10 पाहु० / रा०। सम्यगर्थे, स०१ सम०। न्यतमे, उत्त० 4 अ० / कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं | संकंत त्रि० (संक्रान्त) प्रविष्ट, स्था० / “दिव्वे संकंते भवई” दिवि भवं करणम् / आ०म०१ अ०। विशे० ज०। सूत्र०। दुर्योधनराजमन्त्रिणि. दिव्य स्वर्गगतवस्तुविषयं संक्रान्तं तत्र देवे प्रविष्टं भवतीति / स्था० पुं०। ज्ञा०१ श्रु०१६ अ०। चतुर्दशविद्यासु, स्त्री० / शकुनीपारगोऽपि ३ठा०३ उ०। द्विजो गर्हितो भवति शकुनीशब्देन चतुर्दशविद्यास्थानानि गृह्यन्ते। बृ० शङ्कमान त्रि० अतिमूढत्वाद् विपर्यस्तबुद्धौ, सूत्र०१ श्रु०१अ०२ उ०। 3 उ०। आव०॥ संकंति स्त्री० (संक्रान्ति) संक्रमणं संक्रान्तिः / दश० 1 अ० / संक्रमे, सउणिगणे पुं० (शकुनिगण) पक्षिसमूहे, कल्प०१ अधि० 3 क्षण। विश०। सउणिपोस पुं० (शकुनिपोष) पक्षिणो गुदे, "सउणिपोस पिट्टत- संकट्ठ त्रि० (संकष्ट) व्याप्ते, संथा०। रा०। रोरूपरिणया" इति। शकुनिपक्षिण इव पुरीषोत्सर्गे निर्लेपतया पोसन्ति | *संकृष्ट त्रि० विलिखिते, ज्ञा० १श्रु० 1 अ०। पोसः- अपानदेशः / पुस-उत्सर्गे, पुसन्ति पुरीषमुत्सृजन्तीति त्युत्पत्तेः / संकड्डिय त्रि० (संकर्षित) क्षेत्रादाकर्षिते, स्था०४ ठा०४ उ०। तथा लब्धपरिणमतया पृष्ठ च प्रतीतम् अन्तरे च पृष्ठोदरयोरन्तराले संकड त्रि० (संकट) संकीर्णे, प्रश्न०२ आश्रद्वार। अष्ट० / कल्प० स०। पाश्ववित्यर्थः ऊरू चेति द्वन्द्वस्ते परिणता येषां ते शकुनिपोसपृष्ठान्तरो- संकणिज्ज वि० (शङ्कनीय) भयजनके, ज्ञा०१ श्रु०१ अ० / रूपरिणताः निष्टान्तस्य परनिपातः। ओघ०। संकप्प पुं० (संकल्प)अध्यवसाये, आव०३ अ०। परिणामे, पं० चू०३ सउणिय पुं० (शाकुनिक) शकु नेन-श्येनादिना-मृगयां कुर्वन्ति इति कल्प। विकल्पे, भ०६ श०३ उ०नि०। ज्ञा० / प्रारम्भे, विशे०। सत्त० / शाकुनिकाः प्राकृतत्वाद्धस्वत्वम्। पक्षिव्याधेषु, प्रश्न०२ आन० द्वार / विचारे, कल्प०१ अधि०२ क्षण / युक्तायुक्तविवेचने, ज्ञा०१ श्रु०१ शकुनिभिः पक्षिभिश्चरतीति शाकुनिकः / सूत्र०२ श्रु०२ अ०१ अ०। संकल्पस्तु द्विधा भवति-कश्चिद्ध्यानात्मकोऽपरश्चिन्तात्मकः / सउणिया स्त्री० (शकुनिका) पक्षिण्याम्, शकुनिविकुर्वणात्मिकायां रा०ा प्रव० / चित्तरवभावे, स्था० 4 ठा०२ उ०। (संकल्पः 'अट्ठारसट्टाण' परिव्राजकविद्यायाम,व्य० 1 उ०। "सुघराए स उणिगाए भणिओं" आव० शब्दे प्रथमभागे 246 पृष्ठे व्याख्यातः।) “संकप्पो संरंभो” भ०३ श०३ 1 अ०। “सउणिय त्ति" भण्यते या तु शकुनिका हितैव पक्षिणी सा कथम् उ०प०भा०। "सउलिय" त्ति इत्येवमिहापि प्राकृतशैल्यामेवमङ्गीकृत्यायथार्थता / संकप्पो उ इदाणिं य,सोय पसत्थो य अप्पसत्थो य। अनु०॥ एतेसिं दोण्हं पि, परूवणा होतिमा कमसो। सउत्तरोट्ठ पुं०(सोत्तरोष्ठ) सह उत्तरौष्ठन सोत्तरौष्ठस्तस्मिन। सश्मश्रुके, दंसणणाणचरित्ते, अणुपालणपत्थणा पसत्थो उ। भ०१५श। इंदियविसयकसाए-सु अपसत्थो उ संकप्पो। सउदय त्रि० (सोदक) उदकेन सहिते, आचा०२ श्रु०१ चू०२ अ०३ दंसणपभावकाई, सत्थाई कहमहं अहिज्जेजा। उ० / सह उदकेन वर्तत इति सोदकम् / उदकं भौमान्तरिक्षभेदादनेक- जा चिंतयतो एसो, संकप्पो दंसणे होति। प्रकारम्। दशा०१ अ०। सउली स्त्री० (सौली) महौषधिभेदे, ती०६कल्प। णाणतियारं न करे, कंहं व णाणं अहं अहिज्जेज्जा / सउवक्कोस स्त्री० (सोपक्रोश) अप्रशस्तविनयभेदे, स्था०७ ठा०३ उ० / इति णाणे चारित्ते,सुद्धचरित्तो कहं होना। सउवचार त्रि० (सोपचार) उपचारसहिते, वृ० / ततस्ते तासा वसति- उत्तरउत्तरिएहि व, चारित्तगुणेहि कह णु विभरेजा। सोपचाराः प्रविशन्ति / सोपचारा नाम त्रिषुस्थानेषु प्रयुक्ता नैषेधिकी- एसो तु चरित्तम्मी, संकप्पो सत्थागो मणितो। शब्दाः, यद्वा-संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा पं०भा०३ कल्प / आचा०। ५०चू०। नि० चू० अष्ट० / गौ दार