________________ संकप्प 7 - अभिधानराजेन्द्रः - भाग 7 संकम कामथुन, प्रश्र०। संकल्पो विकल्पस्तत्प्रभवत्वादस्य संकल्प इति नाम, उक्त च-"काम ! जानामि ते रूपं, संकल्पास्किल जायसे / न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि // 1 // " इति। प्रश्न०४ आश्र० द्वार। संकप्पकय त्रि० (संकल्पकृत) आकुट्टिकादिविहिते, “पाणातिवावपभितिसु, संकप्पयेसु चरणविगमम्मिाआउट्टे परिहारा. पुण पट्टवणं तुमूलं ति।" पञ्चा०१६ विव०। संकप्पय पुं० (संकल्पज) सङ्कल्पाज्जाते प्राणातिपाते, आव० संकल्पजः मनसा संकल्पाद्वीन्द्रियादिप्राणिनां मासास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति : आव०६ अ०। संकप्पिय त्रि० (संकल्पत) आलोचितें, विशे०। संकम पुं० (संक्रम) संक्रम्यते येन स संक्रमः / काष्टचारे, (नाकादी) नि०चू० 1 उ० / अलगर्तपरिहाराय पाषाणकाष्ठरचिते (दश०५ अ० 1 उ०) विषमात्तरागमार्गे, प्रश्न०१ आश्र० द्वार। “संकमेणं न गच्छेना विजमाणो परक्कमे" दश०५ अ०१ उ०। 60 / नि००। जीवेन बध्यमानायाः कर्मप्रकृतरनुभावेन प्रकृत्यन्तरस्थवीर्यविशेषेण परिणमने, स्था। चउटिवहे संकमे पण्णत्ते, तं जहा-पगइसंकमे ठिइसकमे अणुभाग-संकमे पएससंकमे / (सू०२६६) या प्रकृति बध्यानि जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिक वीर्यविशेषण यत्परिणमयति स संक्रमः। उक्तं च- "सो संकमो त्ति भन्नइ, जब्बधणपरिणओ पओगेणं / पययतरत्थदलियं, परिणामइ तदभावे जं // 1 // " इति / तत्र प्रकृतिसंक्रमः सामान्यलक्षणावगम्य एवंति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणम् अपकर्षण वा प्रकृत्यन्तरस्थितौ धानयनं स स्थितिसंक्रम इति। उक्तं च (कर्मप्रकृता)"ठिइसंक्रमो त्ति वृचइ, मूलुत्तरपगइओ उ जा हि ठिई। उव्वट्टिया व ओवट्टिया व पगई णिया वनं // 28 // " इति, अनुभागसंक्रमोऽप्येवमेव, यवाह (क०प्र०)"तथऽट्टपयं उव्व-ट्टिया व ओवट्टिया व अविभागा। अणुभागसंकमो ए-स अन्नपगई णिया वावि / / 1 // " इति, अपयं ति-अनुभागसंक्रमस्वरूपनिर्धारणम्, 'अविभाग' त्ति अनुभागाः 'निय' त्ति नीता इति / यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणम्यतेस प्रदेशसंक्रमः उक्तञ्च"जं दलियमन्नपगई, णिज्जइ सो संकमो पएसस्स" इति, निधानं निहित वा निधत्तम्, भावे कम्मर्माणि वा क्तप्रत्यये निपातनात, उद्वर्त्तनापवर्त्तनावर्जिताना शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनबन्धनं निकाचितंकर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम्। उक्तद्योभयसंवादि-"संकमणं पि निहत्तीए, णऽस्थि सेसाणि व त्ति इयरस्स" इति / स्था० 4 ठा०२ उ०॥ सम्प्रत्युद्देशक्रमेण वक्तुमवसरप्राप्त संक्रमकरणम् / संक्रमश्च प्रकृतिरिथत्यनुभागप्रदेशापविषयभेदाच्चतुर्विधः। तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमभिधातुकाम आहसो संकमो त्ति वुचइ, जंबंधणपरिणओ पओगेणं / पगयंतरत्थद लियं, परिणमयइ तयणुभावे जं / / 1 / / 'सो संकुमुत्ति इह जीवो यद्वन्धनपरिणतो यस्याः प्रकृतेर्बन्धनेन बन्धकत्वेन परिणतः। अनेन किलेदमावेद्यते-यदिजीवस्तथा-रूपबन्धनपरिणामपरिणतो भवति ततः कर्मवर्गणापुद्रला अपि कर्मरूपतया परिणमन्ते, नान्यथा, उक्त च"जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमंति। पोग्गलकम्मनिमित्तं, जीवो वि तहेव परिणमइ॥१॥" अस्याक्षरगमनिका-जीवस्य सत्कात्परिणामादध्यवसायाद्धेतोः, जीवपरिणाम हेतुमाश्रित्येत्यर्थः / कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशावगाढाः पुद्रलाः कर्मरूपतया ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते। अथ जीवस्याऽपि तथारूपः परिणामः कस्माद्भवतीति चेदुच्यते 'पुग्गले' त्यादि पुगलरूपं प्राग्बद्धं कर्म विपाकोदयप्राप्त तन्निमित्तं तत्सामादिति भावः / जीवोऽपि तथैव प्रदेशावगाढकर्मवर्गणान्तःपातिपुद्गलकर्मरूपतापतिहेतुतयैव परिणमत इति / 'पओगेणं' ति प्रयोगेण संक्लेशसज्ञितेन विशोधिसंज्ञितन वा वीर्यविशेषेण विवक्षिताया प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तर विवक्षितबध्यमानप्रकृतिव्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः / तत्र स्थं दलिकं तदनुभावेन बध्यमानप्रकृतिस्वभावेन यत्परिणभयति परिणमनमापादयति,स संक्रम उच्यते एतदुक्तं भवतिवध्यमानासु प्रकृतिषु मध्येऽबध्यमानप्रकृतिदलिक प्रक्षिप्यबध्यमानप्रकृतिरूपतया यत्तस्य परिणमनम,यच्च वा बध्यमानानां प्रकृतीनां दलिकरूमपस्येतरेतररूपतया परिणमन तत्सर्व संक्रमणमित्युच्यते। तत्र बध्यमानप्रकृतिष्वबध्यमानप्रकृतीनां संक्रमो यथा-सातवेदनीये वध्यमानेऽसातवेदनीयस्य, उच्चैर्गोत्र वा नीचैर्गोत्रस्येत्यादि। बध्यमानाना परस्पर संक्रमा यथा-बध्यमाने मतिज्ञानावरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि / इह यत्प्रकृतिबन्धकल्वेन परिणत आत्मा तदनुभावेन प्रकृत्यन्तरस्थं दलिक यत्परिणमयति स संक्रम इत्युक्तम्। एतच्च लक्षणं दर्शनत्रिकव्यतिरेकेणान्यत्र द्रष्टव्यम्, दर्शनत्रिके पुनर्बन्धं विनाऽपि संक्रमोऽवगन्तव्यः। तथा चाहदुसु वेगे दिट्ठिदुर्ग, बंधेण विणा वि सुद्धदिहिस्स। परिणामइ जीसे तं, पगईए पडिग्गहो एसा / / 2 / 'दुसु' त्ति शुद्धदृष्टः सम्यगदृष्टयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारभूतयोमिथ्यात्वम्, एकस्मिश्च सम्यक्त्वे सम्यग्गिथ्यात्वं बन्ध विनापि संक्रामति / इयमत्र भावना-इह मिथ्यात्वस्यैव बन्धो न सम्यक्त्सम्यग्मिथ्यात्वयोः / यतो मिथ्यात्वपुद्रला एव मदनकीद्रवस्थानीया ओषधविशेषकल्पनौपशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन त्रिधा क्रियन्ते / तद्यथाशुद्धा अर्धविशुद्धा अविशुद्धाश्च / तत्र विशुद्धाः सम्यक्त्वम्, अर्द्धविशुद्धाः सम्याग्मथ्यात्वम्, अविशुद्धा मिथ्यात्वम्। तत्र विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिथ्यात्वयोः बन्धं विनापि तत्र मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यात्वं च सम्यक्त्वे इति। तदेवमुक्तं संक्रमस्य सामान्यलक्षणम्। सम्प्रति यासु प्रकृतिषु प्रकृत्यन्तरस्थं दलिक संक्रमयति तासां संज्ञान्तरमाह - 'परिणामे' त्यादि यस्यां प्रकृती