________________ अभिधानराजेन्द्रः / பாடாபட்ட षकार ष पुं० मूर्द्धस्थानीय ऊष्मसंज्ञके वर्णे, एका० / षो-क / षत्वम / केशे, गर्भविमोचने, मानवे, सर्वश्रेष्ठे विज्ञे च। त्रि०। मेदनी। अतिरोषे, अपवर्गे, प्रक्षरे, सानौ, वेधसि, षडूमिमरहिते, सुरख-दुःखसमे, अनित्ये नृपोत्तमे च / पुं०। वृषस्यन्त्यां सत्या च / स्वी० नाश्लेिषे, मुखे, पण्डिते, जालके, भेषजे च। नपुं०। एका०। “षोऽतिरोषेऽपवर्गे षः, प्रक्षरे, सानुवेधसोः / / 6 / / नार्याश्लेषे मुखेषं स्यात्पण्डितेऽपिषमादृतम् / षडूमिरहित षः स्योशालके भेषजे च षम्।।१०|| सुखदुःखसमः षो ना, वृषस्यन्ती सती च षा 1 // 11 // " एका०। त्रिदिवे, पारोक्ष्ये, विभवे च / पुं० / सुखे, अव्य० रमायाम, स्त्री० अवसाने, गर्भमोक्षे, मर्षणे च / नपु०। श्रेष्ठाथें, त्रि०ा एका "षकारस्त्रिदिवे पुसि, पारोक्ष्ये विभवे तथा। षमव्ययं सुखे स्यात्स्त्री, रमायां षा नपुंसके // 86 // अवसाने गर्भमोक्षे, मर्षणे च निरूप्यते। विशेष्यनिघ्नः षः शब्दः, श्रेष्ठार्थे समुदाहृतः॥१०|| एका०। (संस्कृतभिन्नासु भाषासु प्रायः न षादयः शब्दाः सम्भवन्ति 'सर्वत्र' "शषोः सः"८११२६०।। इति। अनेन सादेशदिति षादयः शब्दाः अत्राभिधानेऽनुदाहााः / ) (बहुलम् / / 8 / 1 / 2 / / इत्यधिकारात्प्राकृतसर्वसूत्राणां वैकल्पिकत्वेऽपि षकाराभावः प्रायः प्राकृतशब्देषु। मागध्याम"तिष्ठा-श्चिष्ठ" |426|| इति चिष्ठा देशे षकारमध्यःदृश्यते / चिष्ठो। चिष्ठदि। प्रा०पाद।) इति श्रीसौधर्मबृहत्तपोगच्छीय कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री / 1008 श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 6 "अभिधानराजेन्द्रे" षकाराऽऽदिशब्दसङ्कलनं समाप्तम् / /