________________ अभिधानराजेन्द्रः / शकार मम्मम्म्म्म्म्म्म ||8 / 4 / 286 / / इति मागध्यामूर्ध्वलोपापवादः स स्थाने स एवादेशः। शस्यरूपे कवले, प्रा० 4 पाद। शामसू न० (सामान्य) "न्य-ग्य-ज्ञ-जांजः" || 263|| इति न्यस्थाने द्विरुक्तो जकारः / अविशेष,प्रा०४ पाद। शालम पुं० (सारस) "रसोर्लशौ" ||841288|| इत्युभयत्र सस्य श पुं० (श) तालुस्थानीये ऊष्मसंज्ञके वर्णे, मागध्याम् शौरसेन्याञ्च शस्य शः रस्य लाः / स्वनामख्याते पक्षिणि, प्रा०४ पाद। श एव प्राकृते तु सः। शी-ड। महादेव,शब्द० / सूर्ये, शशाङ्के, रश्मी, शुद न० (श्रुत) “सर्वत्र लवरालचन्द्र"||८२७६।। इति रलुप्। शेषं महार्णवे, शिष्टो, वाल्मीके, कच्छपे, भूपेच स्वस्त्यर्थे ,शातने, तनूकृती, सौरसेनीवत् / / 8 / 302 // इति न्यायात्तस्य दः। “रसोर्लशी" शीते, सुखे, मङ्गले, शस्त्रे च / नपुं० / एका० / “रसोर्लशौ" ||1| ||841228|| इति पुनस्तस्य शः। आगमे, प्रा०१ पाद। 288 / / इति मागध्या सकारस्थाने शकारादेशेन ये सकारादिशब्दाः सुपलिगढिद त्रि० (सुपरिग्रथित) अत्यन्तमाबद्धे, "अम्महे एआए कृते दर्शयिष्यन्ते ते मागध्यां शकारादित्वेन स्वयमभ्यूह्याः / प्रा०४ शुम्मिलाए सुपलिगढिदे भव" प्रा० 4 पाद। पादा शुस्क त्रि० (शुष्क) “शषोः संयोगे सोऽग्रीष्मे" ||84286 अनेन शलिश त्रि० (सदृश) प्राकृतशैल्या सदृशस्थानेसरिसं / “रसोर्लशौ" | षकारस्य सकारादेशः / शुस्क। शोषमुपगते, प्रा०४ पाद। ||84288|| इति उभयत्र शः। रस्यलः / तुल्ये, “शलिशं णिमं" प्रा० / शुस्तिद त्रि० (सुस्थित) स्थ-र्थयोस्तः / / 8 / 4 / 261 / / इत्यनेन 4 पाद। स्थभागस्य स्तः। सुखेन स्थिते, प्रा०४ पाद। शस्तवाह पुं० (सार्थवाह) “स्थ-र्थयोः स्तः" ||8142613 // इति | | शोभन त्रि० (शोभन) "रसोर्लशौ" ||8/4/285|| इति प्राकृतलक्षणर्धभागस्य सकाराक्रान्तस्तकारः। सार्थाधिपतौ, प्रा०४ पाद। सम्पन्नस्य शस्य मागध्यांशः। शोभाकारिणि,प्रा०४पाद। किं खुशोभणे शस्यकवल पुं. (शस्यकवल) सषोः-"सषोःसंयोगे सोऽग्रीष्मे" वम्हणे शित्तिकलिअ लज्जापलिग्गहे दिण्णे। प्रा० इति श्रीसौधर्मबृहत्तपोगच्छीय___ कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री क) 1008 श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 168 “अभिधानराजेन्द्रे" शकाराऽऽदिशब्दसङ्कलनं समाप्तम् / /