Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
१ देवाधिदेवकाण्डः।
१३
मानः ॥ देवश्चासौ आर्यश्च देवार्यः देवैरर्यतेऽभिगम्यत इति वा देवानां इन्द्रादीनामर्यः खामीति वा ॥ ज्ञातकुलोत्पन्नत्वात् ज्ञातः सिद्धार्थराजः तस्य नन्दनो ज्ञातनन्दनः ॥ ३० ॥
गणा नवास्यर्षिसंघाः अस्य वीरजिनस्य ऋषीणां सङ्घाः समूहाः गणाः । ते च नवसङ्ख्याः । यद्यपि परमेश्वरस्य एकादश गणधरा आसंस्तथापि नवानामेव गणधराणां विभिन्ना याचना अभवन् । अकम्पिताचलभ्रात्रोर्मेतार्यप्रभासयोश्च यतः सदृक्षा एव वाचना अभूवनिति नवैव गणाः। यदवोचाम त्रिषष्टिशलाकापुरुषचरिते
"श्रीवीरनाथस्य गणधरेष्वेकादशस्खपि। .
द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव” ॥१॥ इति ॥ एकादश गणाधिपाः। इन्द्रभूतिरमिभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः ।
अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥ ३२ ॥ इन्द्रोऽस्य भूयादितीन्द्रभूतिः ॥ १॥ अमिरस्य भूयादिति अभिभूतिः ॥ २ ॥ वायुरस्य भूयादिति वायुभूतिः ॥ ३ ॥ "तिक्कृतौ नाम्नि"॥५।१।७१॥ इति तिक । एते त्रयोऽपि गोतमस्यापत्यानि वृद्धानि " ऋषिवृष्णि-"॥६।१।६१॥ इत्यण "भृग्वशिरस्कुत्स-"॥६।१।१२८॥ इत्यादिना तस्य लुपि गोतमाः गोतमवंशजाः ॥ ३१ ॥ व्यज्यते गुणैरिति व्यको भारद्वाजगोत्रः ॥ ४ ॥ शोभनो धर्मो ऽस्य सुधर्मा अमिवैश्यगोत्रजः "द्विपदाधर्मादन्"॥७॥३।१४१॥ इत्यन्समासान्तः ॥ ५॥ गुणैमण्ज्यते स्म मण्डितः; मौर्यस्य पुत्रो मौर्यपुत्रः मण्डितमौर्ययोः पुत्राविति मण्डितपुत्रोऽपि एतौ वाशिष्ठकाश्यपौ ॥ ६ ॥ ७॥ न कम्पितवान् अकम्पितो गौतमः ॥८॥ अचलस्य भ्राता अचलभ्राता हारितगोत्रः॥९॥ मां लक्ष्मी इतः प्राप्तः मेतः स चासावार्यश्च मेतार्यः ॥ १०॥ प्रभासते प्रभासः एतौ कौण्डिन्यौ ॥ ११॥ एवं पृथग विभिन्नानि कुलान्येषां पृथक्कुलाः इति ॥ ३२ ॥
केवली चरमो जम्बू खामी .. केवली न तु तीर्थकरः चरमोऽन्तिमः । अतः परं एतस्यामवसर्पिण्यां

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 620