Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ अभिधानचिन्तामणौ केवलिनामसम्भवात् । गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बूः स चासौ स्वामी च जम्बूखामी ॥ १४ अथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः सम्भूतविजयस्ततः ॥ ३३ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । प्रभवति अस्मात् श्रुतमिति प्रभवः स चासौ प्रभुश्च प्रभवप्रभुः ॥ १ ॥ शय्याया भवतीति शय्यंभवः पृषोदरादित्वात् ॥ २ ॥ यशसा भद्रः कल्याणो यशोभद्रः ॥ ३ ॥ सम्भूतो रागादिविजयोऽस्य सम्भूतविजयः ॥ ४ ॥ ३३ ॥ भद्रौ बाहू अस्य भद्रबाहुः ॥ ५ ॥ स्थूलं उपचितं भद्रं कल्याणमस्य स्थूलभद्रः ॥ ६ ॥ एते षट् श्रुतेन केवलिनः श्रुतकेवलिनः चतुर्दशपूर्वरत्वात् ॥ महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ ३४ ॥ परीषहाद्युपद्रवैरकम्प्यत्वात् महागिरिरिव महागिरिः कर्म मोन्मूलने सुहस्तीव सुहस्ती तावाद्यैौ येषां ते तथा । गुरुत्वाद् वज्र इव वज्रो वज्रस्वामी । सोऽन्ते येषां ते वज्रान्ताः । दशभिः पूर्विणो दशपूर्विणो दशपूर्वधराः । दशपूर्वाणि एषां सन्तीत्यर्थः । ततः परं दशपूर्वधराणामसम्भवात् ॥ ३४ ॥ इक्ष्वाकुकुलसम्भूताः स्याद्द्द्वाविंशतिरईताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवैौ ॥ ३५ ॥ इक्ष्वाकुनामधेयं कुलं वंश इक्ष्वाकुकुलं तत्र संभूता जाता अर्हतामृषभादीनां द्वाविंशतिः । शेषं स्पष्टम् ॥ ३५ ॥ नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो घरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनरा ॥ ३७ ॥ सूरः सुदर्शन: कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥ मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 620