Book Title: Aatmatattvaprakash
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ AUTHURA WATARA उपक्रमः । जगत् किस्वरूपमिति विचार्यमाणं जड़-चेतनरूपतत्त्वदयमानं प्रतीयते । नास्त्येतद्वयातिरिक्तं तत्त्वम् । विश्वविश्वविश्वपदार्था अस्मिन् द्वयेऽन्तर्भवन्ति । जडरूपं च चेतनरूपं चेति द्विधा विभज्यते द्रव्यम् । यत्र चैतन्यं नास्ति तज्जडतत्त्वम् । तद्विपरीतं चैतन्यरूपं चेतनतत्त्वम् । चेतनो जीव आत्मा इत्यनान्तरम् । ज्ञानशक्तिस्तलक्षणम् । जोवः। ____ जीवोऽन्यपदार्थवन, दृश्यते प्रत्यक्षम् । परन्तु स्वानुभवप्रमाणेन शक्यते ज्ञातुम् । 'अहं सुखी,' 'अहं दुःखी' इत्यादिरूपं संवेदनं शरीरस्य पृथिव्यादिभूतमूर्तित्वेन जडत्वान्न भवितुमर्हति । इच्छा-भावनादयो गुणा मृतकशरीरे न सन्तीति सर्वप्रतीतम्, अतस्ते गुणा न शरीरस्य, किन्तु तत्त्वान्तरस्येति प्रतीयते । तब तत्त्वान्तरमात्मा । घटपटाद्यन्यभौतिकजडपदार्थेष्विव भौतिकजडशरीरे शानेच्छाभावनादिधर्मधर्मित्वं न भवितुमर्हति । अतस्तदाधार आत्मा। अमूर्त ज्ञान मूर्तानां भूतानां गुणो भवितुं नार्हति, तत् कथं भौतिकशरीरस्य गुणः स्यात् ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22