Book Title: Aagam Manjusha 43 Mulsuttam Mool 04 Uttarjjhayanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ बालेहिं मूढेहिं अयाणएहिं जं हीलिया तस्स खमाह भंते! । महप्पसाया इसि ( मुणि)णो हवंति, न हु मुणी कोवपरा हवंति ॥९॥ पुत्रिं च इष्टि च अणागयं च (पच्छा व तहेव मज्झे). मणप्पओसो न मे अस्थि कोइ । जक्खा हु वेयाबडियं करेंति, जम्हा हु एए निहया कुमारा ॥ ३९० ॥ अत्थं च धम्मं च वियाणमाणा, तुच्भे नवि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उबेमो. समागया सङ्घजणेण अम्हे ॥१॥ अच्चे ते महाभागा . न ते किंचन ना(चिन अ )चिमो । भुजाहि सालिमं कुरं, नाणावंजणसंजयं ॥ २ ॥ इमं च मे अस्थि पभूयमन्नं तं भुंजसू अम्ह अणुग्गहट्टा । वाढंति पडिच्छइ भत्तपाणं. मासस्स ऊ पारणए महप्पा ॥ ३ ॥ तहियं गंधोदयपुष्पवासं. दिवा तहिं वसुहारा य बुड्डा पहया दुंदुहीओ सुरेहिं, आगासे अहोदाणं च घुटं ॥ ४ ॥ सक्खं खुदीसह नवोविसेसो, न दीसई जाइविसेस कोई सोवागपुत्तं हरिएससाहूं. जस्सेरिसा इड्ढि महाणुभागा ॥१५॥ किं माहणा! जोइ समारभंता, उदएण सोहिं बहिया मिगा ? । जं मग्गहा बाहिरियं विसोहिं, न तं सुदिनं कुसला वयंति ॥ ६ ॥ कुसं च जूयं तणकट्टमरिंग, सायं च पायं उदयं फुर्सता पाणाई भूयाई विडयंता, भुज्जोऽचि मंदा! पकरेह पायें ॥ ७ ॥ कहं चरे भिक्खु ! वयं जयामो ?, पाचाई कम्माई पणुयामो। अक्खाहि णे संजय जक्खपूइआ, कहं सुजई कुसला वयंति ? ॥ ८ ॥ छज्जीवकाए असमारभंता. मोसं अदत्तं च असेवमाणा । परिग्गहं इत्थिउ माणमायं एवं परित्राय चरंति दंता ॥ ९ ॥ संबुडा पंचहि संबहिं, इह जीवियं अणवकखमाणो वोसट्टकाओ सुइचत्तदेहो, महाजयं जयई जन्नसिद्धं ॥ ४०० ॥ के ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंग ? एहा य ते कयरा संति भिक्खु ! कयरेण होमेण गुणासि जोई ? ॥ १ ॥ तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्यं ॥ २ ॥ के ते हरए के य ते संतितित्थे ?, कहसि व्हाओ व स्यं जहासि ? | आयकख संजय जखपूइया! इच्छामु नाउं भवओ सगासे ॥ ३ ॥ धम्मे हरए चंभे संतितित्ये, अणाविले अत्तपसन्नलेसे । जहिंसि व्हाओ विमलो विसुद्धो, सुसीइओ (सुसीलभूओ) पजहामि दोसं ॥ ४ ॥ एवं सिणाणं कुसलेण दिई, महासिणाणं इसिणं पत्थं । जहिंसि व्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति ॥४०५॥ त्ति बेमि, हरिएसज्झयणं १२ ॥ जाईपराजिओ खलु कासि नियाणं तु हत्यिणपुरंमि। चुलणीइ भदत्तो उवचनो नलिण (पउम )माओ ॥ ६ ॥ कंपिल्ले संभूतो चित्तो पुण जाओ पुरिमतालमि। सिट्टिकुलंमि विसाले धम्मं सोऊण पवइओ ॥ ७ ॥ कंपिडंमि य नयरे समागया दोऽवि चित्तसंभूया सुहदुक्खफलविचागं कहिंति ते इकमिकस्स ॥ ८ ॥ चकवट्टी महिइडीओ, भदत्तो महायसो भायरं बहुमाणेण, इमं वयणमच्चवी ॥ ९ ॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा अन्नमन्नमणुरत्ता, अन्नमनहिएसिणो ॥ ४१० ॥ दासा दसन्नये आसी, मिआ कालिंजरे नगे हंसा मयंगतीराए, सोत्रागा कासिभूमिए ॥ १ ॥ देवा य देवलोगंमि, आसि अम्हे महिडिडआ । इमा णो (भे) छट्टिया जाई, अन्नमन्नेण जा विणा ॥ २ ॥ कम्मा नियाणप्पगडा, तुमे राय ! विचितिया। तेसिं फलविवागेणं, विप्पओगमुवागया ॥ ३ ॥ सचसो अप्पगडा, कम्मा मए पुरा कडा ते अज परिभुंजामी, किं नु चित्तेवि से तहा ? ॥ ४ ॥ स सुचिष्णं सफलं नराणं, कडाण कम्माण न मुक्यु अस्थि । अत्थेहि कामेहि य उत्तमेहिं आया ममं पुण्णफलोववेओ ॥ ५ ॥ जाहि संभूय! महाणुभागं, महिड्ढियं पुण्णफलोववेयं चित्तंपि जाणाहि तहेव रायं ! इड्ढी जुई तस्सवि अप्पभूआ || ६ || महत्वरूवा वयणप्पभूया. गाहाणुगीया नरसंघमज्झे। जं भिक्खुणो सीलगुणोवचेया, इहऽजयंते समणोऽम्हि जाओ ॥ ७ ॥ उच्चोअए महुकक्के य बंभे, पवेइया आवसहा य (इ) रम्मा इमं सिंहं वि (चि) तणप्पभूयं, पसाहि पंचालगुणोवधेयं ॥ ८ ॥ नहेहि गीएहि य वाइएहि, नारीजणाहि परिवारयंतो ( पवियारियंतो) भुंजाहि भोगाई इमाई भिक्खू, मम रोअई पवजा हु दुक्खं ॥ ९॥ तं पुचनेहेण कयाणुरागं, नराहित्रं कामगुणेसु गिद्धं धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्या ॥ ४२० ॥ स विलवियं गीयं सङ्घ नहं विडंबणा सङ्के भरणा भारा, सकामा दुहावहा ॥ १ ॥ बालाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं विरत्तकामाण तबोधणाणं, जं भिक्खुणं सीलगुणे स्याणं ॥ २ ॥ नरिंदजाई अहमा नराणं, सोवागजाई दुहओ गयाणं जहिं वयं सजणस्स वेसा, वसी अ सोवागनिबेसणेसु ॥ ३ ॥ तीसे अ जाईइ उ पावियाए, वुच्छा मु सोवागनिवेसणेसु । सङ्घस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ ४ ॥ सो दाणि सिं राय महाणुभागो, महिडिओ पुण्णफलोव ओ। चतु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि (मेवा अणुचिंतयाही) ॥ ५ ॥ इह जीविए राय ! असासयंमि, धणियं तु पुण्णाइँ अकुश्माणो से सोअई मन्चमुहोबणीए, धम्मं अकाऊण परंमि लोगे ॥ ६ ॥ जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले। न तस्स माया व पिया व भाया, कालंमि तम्मंसहरा भवति ॥ ७ ॥ न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा इको सयं पचणुहोइ दुक्खं, कतारमेवं अणुजाइकम्मं ॥ ८ ॥ चिचादुपयं च चउप्पयं च खित्तं सिंहं घणघण्णं च सर्व्वं । कम्मप्पचीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥ ९ ॥ तं इकगं तुच्छसरीरगं से, चिडंगयं दहिउं पावगेणं । भज्जा य पुत्ताविय नायओ अ, दायारमन्नं अणुसंकमंति ॥ ४३० ॥ उवणिजई जीवियमप्पमायं. वण्णं जरा हरड़ नरस्स रायं। पंचालाया! वयणं सुणाहि मा कासि कम्माई महालयाई ॥१॥ अपि जाणामि जहेह साहु (जो एन्थ सारो), जं मे तुमं साहसि चकमेयं भोगा इमे संगकरा भवति, जे दुज्जया अजो ! अम्हारिसेहिं ॥ २ ॥ हथिणपुरंमि चित्ता ! दट्ठूणं नरवई महिड्डीयं कामभोगेसु गिद्धेणं, नियाणमसुभं कई ॥ ३ ॥ नम्स मे अप्पडितम्स, इमं एयारिसं फलं । जाणमाणोऽवि जं धम्मं, | भो मुच्छ ॥ ४ ॥ नागो जहा पंकजलावसन्नो दद् थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुश्यामो ॥ ५ ॥ अच्चेइ कालो तूरंनि राइओ, न यावि भोगा पुरिसाण निचा उचिच भोगा पुरिसं चर्यति दुमं जहा खीणफलं व पक्खी ॥ ६ ॥ जई (तं) सि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ! धम्मे ठिओ सङ्घपयाणुकंपी, तं होहिसि देवो इओ विउशी ॥ ७॥ न तुज्झ भोगे चइऊण बुद्धी, गिदो सि आरं भपरिग्गहेसुं। मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं आमंतिओऽसि ॥ ८ ॥ पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अकाउं। अणुत्तरे भुंजिय कामभोगे, अणुतरे सो नरए पविडो ॥ ९ ॥ चिनोऽवि कामेहिं चिर१२७७ उत्तराध्ययनानि मूलमूत्रं असणं- १२ मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31