Book Title: Aagam 30 GACHCHH AACHAAR Moolam evam Chhaayaa Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ आगम “गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+संस्कृतछाया) (३०) ----.......- मूलं [१]--....-...--- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३०], प्रकीर्णकसूत्र - [०७] "गच्छाचार" मूलं एवं संस्कृतछाया प्रकीर्णकेषु ॥ ७ गच्छाचारे प्रत सूत्रांक ॥६१॥ ||१|| अथ गच्छाचारप्रकीर्णकम् ॥७॥ | गच्छवासनमिऊण महावीर तिअसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुअसमुदाओ॥१॥७१०॥1 अत्थेगे गोयमा! पाणी, जे उम्मग्गपइटिए । गच्छमि संवसिसाणं, ममइ भवपरंपरं ॥२॥७११ ॥ खामद्धं । जाम दिण पक्वं, मासं संवच्छरंपि वा । समग्गपट्टिए गच्छे, संवसमाणस्स गोयमा!॥३॥७१२ ॥ लीला-11 अलसमाणस्स, निरुच्छाहस्स बीमणं । पक्स्लाविक्खीइ अन्नेसि, महाणुभागाण साहणं ॥४॥७१३॥18॥ उज्वमं सवधामेसु, घोरंबीरतवाइअं। लवं संकं अइकम्म, तस्स विरियं समुच्छले ॥५॥७१४॥वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मतरकए पावे, पाणि मुहुत्तेण निदहे ॥६॥७१५॥ तम्हा निषणं निहा-12 लेड, गच्छ सम्मग्गपट्टियं । वसिज तस्थ आजम्म, गोयमा! संजए मुणी ॥७॥७१६ ॥ मेढी आलंपणं खंभ, अथ गच्छाचारप्रकीर्णकम् ॥७॥नत्वा महावीरं त्रिदशेन्द्रनमस्थितं महामागम् । गपछाचार कश्चित् नद्धरामि श्रुतसमुद्रात् ॥ १॥ सन्त्येके गौतम! प्राणिनो ये उन्मार्गप्रतिष्ठिताः । गच्छे समुष्य भ्राम्यन्ति भवपरम्पराम् ॥ २ ॥ यामाई याम दिन पक्षं मासं संवत्सर-17 मपि वा। सन्मार्गप्रस्थिते गमछे संवसतो गौतम! ॥ ३ ॥ लीलयाऽऽलस्यं कुर्वाणस्य निरुद्यमस्य विमनस्कस पश्यतामन्येषां महानु-1 भागानां साधूनाम् ।। ४ ।। उपमः सर्वक्रियासु घोरे वीरे तपआदी । लजां शङ्कामतिक्रम्य तस्य वीर्य समुच्छलेत् ॥ ५॥ वीर्येण तु || जीवस्य समुच्छलितेन गौतम! । जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निदेहेत् ॥ ६ ॥ तस्मानिपुर्ण निभाल्य सन्मार्गप्रस्थितं गच्छं। । तत्राजन्म वसेत् गौतम ! संयतो मुनिः ॥ ७॥ यस्मात्सूरिगच्छस्प मेढी आलम्बनं स्तम्भो दृष्टिः सुगुप्तं यानं भवति तस्मात्तमेव दीप अनुक्रम JINEnatimimmaN | भगवंत-वीर-वंदना, गच्छे संवसमानस्य फलम् ~ 4~Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24