Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (०१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम H
“आचार" अंगसूत्र- १ (मूलं+निर्युक्तिः + वृत्तिः)
-
श्रुतस्कंध [१], अध्ययन [ - ], उद्देशक [ - ], मूलं [ - ], निर्युक्ति: [७] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
आयारो आचालो आगालो आगरो य आसासो । आयरिसो अंगंति य आइण्णाऽऽजाइ आमोक्खा ||७|| आचर्यते आसेन्यत इत्याचारः, स च नामादिचतुर्द्धा तत्र ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारो ऽनया गाथयाऽनुसर्त्तव्यः - 'णामण धोयणवासण सिक्खावणसुकरणाविरोहीणि । दब्वाणि जाणि लोए दव्वायारं वियाणाहि ॥ १ ॥ भावाचारो द्विधा-लौकिको लोकोत्तरश्च तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्व्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा तद्यथा - 'काले विणए बहुमाणे बहाणे तहा अणिण्हवणे । वंजण अत्थतदुभए अडविहो णाणमायारो ॥ १ ॥ दर्शनाचारोऽप्यष्टधैव तद्यथा - 'निस्संकियनिकखिय निव्वितिगिच्छा अमूढदिडी य । उबवूहथिरीकरणे वच्छलपभावणे अट्ठ ॥ २ ॥' चारित्राचारो ऽप्यष्टधैव, - 'तिशेव य गुत्तीओ पंच समिइओ अड मिलियाओ । पवयणमाईड इमा तासु ठिओ चरणसंपन्नो ॥ ३ ॥ तपआचारो द्वादशधा तद्यथा - 'अणसणमूणोयरिया वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य
१ नामनभावनचासन शिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि ठोके द्रव्याचारं विजानीहि ॥ १ ॥
२ कालो विनयः बहुमानः उपधानं तथा अनिवः । व्यजनमर्थस्तदुभयस्मिन् अष्टविधो शानाचारः ॥ १ ॥ निश्वतो निष्काङ्क्षितो निर्विचिकित्सोऽमूढदृष्टि । उपबृंदा स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टौ ॥ २ ॥ तिस्र एव च गुप्तयः पक्ष समितयोऽष्ट मिलिताः । प्रवचनमातर इमास्ता स्थितवरणसंपन्नः ॥ ३ ॥ अनशनमवमौदर्य वृत्तिसंक्षेपणं रसत्यागः । कामकेशः संलीनता च बाह्यं तपो भवति ॥ ४ ॥ प्रायश्चित्तं विनयो वैयावृत्यं तथैव स्वाध्यायः । ध्वानमुत्सर्गेऽपि च अभ्यन्तरं तपो भवति ॥ ५ ॥ अनिहितवीर्यः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति व यथास्थाम ज्ञातव्यः स वीर्याचारः ॥ ६ ॥
Jan Estication matinal
सूत्रस्य उपोद्घातः, आचार शब्दस्य पर्यायाः, पंचाचार वर्णनम्
For Parts Onl
~13~#
www.indiary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 871