SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार टीका-ब्रह्मणो जगत्कारणत्वे दोपमाह-कुर्यादित्यादिना 'यदीदम्'-उक्तविशेषणविशिष्टमपि ब्रह्म, 'ही 'ति निश्चये [+] अष्टमोऽ धिकारः चरण पूतौ वा. 'जगतां '-चराचराणां, 'मजनं '-सृष्टिं, 'कुर्याद्'-विदध्यात, 'तदा'-तर्हि, 'ईदृशं -एवंविधं, 'विष्टपं'जगत् , 'केन'-कारणेन, 'करोति'-विदधाति, ईदृशशब्दोऽत्र वैपरीत्यद्योतकस्तेन विपरीतं जगत् कस्माद्धेतोः करोतीत्यर्थोऽवगंतव्यः, कथंभूतं जगत् ? इत्याह-जन्मात्ययेत्यादि 'जन्म'-उत्पत्तिः, 'अत्ययः'-नाशः, 'व्याधयः'-रोगाः, 'कपायाःक्रोधादयः, - केतवं'-छद्म, 'कंदर्पः'-कामः, 'दोगत्यम्'-दुर्गतिः, इत्येतेषां भयेन 'आकुलम् '-व्याकुलितम् , भियाभिराकुलमिति चिन्त्यं पदम् , भिया समाकुलमिति पाठः साधु प्रतिभाति, पुनः कथंभृतं ? ' परस्परद्रोहिविपक्षलक्षितं'-परस्परं ये द्रोहिणः-द्रोहकर्तारोऽत एव विपक्षाः-शत्रुभूतास्तैलक्षितमंकितम् , पुनः कथंभूतं ? ' दुःश्वापदव्यालसरीसृपालिकम् 'दृष्टाः श्वापदा व्याघ्रादयो दुष्टश्वापदादियुक्तमित्यर्थः, पुनः कथंभृतं ? ' साखेटिकैः,-आखेटकर्तृभिः, ' मैनिकनिकः '-जाति- | विशेषः, 'चितं' व्याप्तम् , पुनः कथंभृतं ? 'दशोरजारादिविकारपीडितम्'-दुष्टा ये चोराः-स्तेनाः जारा-व्यभिचारिण इत्यादीनां ये विकाग--उपद्रवास्तैः पीडितमाकुलम् , पुनः कथंभूतं कस्तूरिकेत्यादि 'कस्तूरिका'-मृगमदः, 'चामर'-प्रकीर्णकम् , 'दंनाः '-ग्दाः, 'चर्म-अजिनम् , एतेभ्यः, 'मारंगः' मृगः, 'धेनुः'-गौः. 'द्विपः'-हस्ती, 'चित्रकः-व्याघ्रः, इत्येतेषामंतो यत्र तत्तथा पुनः कथंभृतं ? दुमारीत्यादि 'दुमारि:-माग्गिंगः, 'दुर्भिक्षकम्'-मस्याभावः, विडवर'-सादग्ध परम् इत्यादीनि का विद्यन्ने यस्मिंस्तन , पुनः कथंभृतं ? दुर्जातीन्यादि ' दुजातीयः '-दुष्टजातिकाः, 'दुयोनिकाः'-दुष्ट योनियुक्ताः, 'कुकीटा: अद्रकीटा:, पते: पूरितम् '-व्यातम् . पुनः कथंभृतं ? अमेध्येन्यादि · अमेध्यं '-मलम् , 'दोगन्ध्य' दुर्गन्धः, 'कलेबरं'-|४|॥ ३६ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy