SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 484 एतत् सिद्ध्यति, 'निजस्वभावः-स्वस्वभावः, ' अपैति '-याति नश्यतीतिभावः ॥ १० ॥ मूलम्-इत्यादिदृष्टान्तभरैः स्वभावो, मौलो यथा याति तथैव जन्तोः। कर्मग्रहोऽयं सहजः प्रयाति, सिद्धत्वमाप्तस्य किमत्र चित्रम् ? ॥ ११ ॥ टीका-फलितमाह-इत्यादिना ' इत्यादिदृष्टान्तभरैः '-पूर्वोक्तादिदृष्टान्तसमूहैः, 'एतत् ' सिद्ध्यति यत् 'यथा'येन प्रकारेण, 'मौलः'-मूलजातः स्वभावः, 'याति '-गच्छति, तथैव '-तेनैव प्रकारेण, 'सिद्धत्वं'-सिद्धभावम् , आप्तस्य, 'जन्तोः'-प्राणिनः, ' अयं'-पूर्वोक्तः, 'सहजः'-सहोत्पन्नः स्वाभाविक इत्यर्थः, 'कर्मग्रहः'-कर्मग्रहणरूपः स्वभावः, 'प्रयाति '-गच्छति, दरीभवतीत्यर्थः, ' अत्र'-अस्मिन् विषये, 'चित्रम् '-आश्चर्य किम् अस्ति ।। ११ ॥ सिद्धात्मनः कर्मग्रहणनिराकरणोक्तिलेशः षष्ठोऽधिकारः %AC455
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy