________________
484
एतत् सिद्ध्यति, 'निजस्वभावः-स्वस्वभावः, ' अपैति '-याति नश्यतीतिभावः ॥ १० ॥ मूलम्-इत्यादिदृष्टान्तभरैः स्वभावो, मौलो यथा याति तथैव जन्तोः।
कर्मग्रहोऽयं सहजः प्रयाति, सिद्धत्वमाप्तस्य किमत्र चित्रम् ? ॥ ११ ॥ टीका-फलितमाह-इत्यादिना ' इत्यादिदृष्टान्तभरैः '-पूर्वोक्तादिदृष्टान्तसमूहैः, 'एतत् ' सिद्ध्यति यत् 'यथा'येन प्रकारेण, 'मौलः'-मूलजातः स्वभावः, 'याति '-गच्छति, तथैव '-तेनैव प्रकारेण, 'सिद्धत्वं'-सिद्धभावम् , आप्तस्य, 'जन्तोः'-प्राणिनः, ' अयं'-पूर्वोक्तः, 'सहजः'-सहोत्पन्नः स्वाभाविक इत्यर्थः, 'कर्मग्रहः'-कर्मग्रहणरूपः स्वभावः, 'प्रयाति '-गच्छति, दरीभवतीत्यर्थः, ' अत्र'-अस्मिन् विषये, 'चित्रम् '-आश्चर्य किम् अस्ति ।। ११ ॥
सिद्धात्मनः कर्मग्रहणनिराकरणोक्तिलेशः
षष्ठोऽधिकारः
%AC455