________________
टीका-फलितमाह-इत्यादिभिरित्यादिना ' तथा '-पूर्वोक्तप्रकारेण, 'इत्यादिभिः '-पूर्वोक्तः, 'दृष्टनिदर्शनैःप्रत्यक्षदृष्टान्तैः, एतत् सिद्ध्यति यत्तः) 'एषः'-प्रस्तूयमानः, 'आत्मकः '-जीवः, 'कर्मभिः' 'आश्रीयते'-अवलम्ब्यते,
कथंभूतैः कर्मभिः ? 'गुणात्मकैः'-गुणस्वरूपैः, 'ततः'-तस्मात् कारणात, 'निश्चितमिति '-एतत् सिद्धमित्यर्थः, दाकिमित्याह-यत् 'आत्मा'-जीवः, 'भवी '-संसारी, 'भवेत् '-भवति, कथंभूत आत्मा ? 'निर्गुणकोऽपि'-गुण
रहितोऽपि, पुनः कथंभृतः ? 'कर्मचितः'-कर्मभिर्युक्तः। कर्मयुक्तो जीवः संसारी कर्ममुक्तस्तु सिद्धो भवेदिति ॥१०॥
مخالفانشدالماليفيافي وفاكساسفيالفانومیالي
CASRIGANGANA
मूर्तामूर्तयोः कर्मात्मनोराधाराधेयभावसंबन्धोक्तिलेशः
चतुर्थोऽधिकारः। mmamromanmatememrarmoment