SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ टीका-फलितमाह-इत्यादिभिरित्यादिना ' तथा '-पूर्वोक्तप्रकारेण, 'इत्यादिभिः '-पूर्वोक्तः, 'दृष्टनिदर्शनैःप्रत्यक्षदृष्टान्तैः, एतत् सिद्ध्यति यत्तः) 'एषः'-प्रस्तूयमानः, 'आत्मकः '-जीवः, 'कर्मभिः' 'आश्रीयते'-अवलम्ब्यते, कथंभूतैः कर्मभिः ? 'गुणात्मकैः'-गुणस्वरूपैः, 'ततः'-तस्मात् कारणात, 'निश्चितमिति '-एतत् सिद्धमित्यर्थः, दाकिमित्याह-यत् 'आत्मा'-जीवः, 'भवी '-संसारी, 'भवेत् '-भवति, कथंभूत आत्मा ? 'निर्गुणकोऽपि'-गुण रहितोऽपि, पुनः कथंभृतः ? 'कर्मचितः'-कर्मभिर्युक्तः। कर्मयुक्तो जीवः संसारी कर्ममुक्तस्तु सिद्धो भवेदिति ॥१०॥ مخالفانشدالماليفيافي وفاكساسفيالفانومیالي CASRIGANGANA मूर्तामूर्तयोः कर्मात्मनोराधाराधेयभावसंबन्धोक्तिलेशः चतुर्थोऽधिकारः। mmamromanmatememrarmoment
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy