SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ BEDGeebeoceeeeeeeeeeeeeer 'समाधीश्च'-शान्तीश्च, 'दधानः'-दधत् सन् , 'एवम्'-उक्तप्रकारेण, 'सक्रिय -क्रियाभिः सहितः, 'एष'-आत्मा, 'दहे'-शरीर, | 'कथमवस्ते'-कथम् तिष्ठति ? ॥१८-१९॥ मूलम्-किं देहमध्ये स्य करेन्द्रियादिकं, समस्ति येनैव' करोति सादृशम् । विवेचनं प्राप्य च वस्तु तादृशं, 'प्राप्तावधिर्याति गृहेश्वरो यथा ॥२०॥ टीका-प्रश्नद्वारेणैव स्वकथनं दृढयति-किं देहमध्य इत्यादिना 'किमि'ति-प्रश्ने, 'देहमध्ये'-शरीराभ्यंतरे, 'अस्य'आत्मन्तः, 'किं करेंद्रियादिकं'-हस्तेंद्रियादिकं, आदिशब्देन शेषेन्द्रियग्रहणम् 'समस्ति'-विद्यते, 'येन'-करेन्द्रियादिना, 'तादृशं'पूर्वोक्तं की, 'करोत्येव'-निश्चयेन कुरुते, तादृशं वस्तु च प्राप्येति 'तादृशम-आहारादिपदार्थ, प्राप्येत्यर्थः "विवेचन करोति'पृथक्करणं कुरुते, खलं त्यजति रसांश्चादत्त इत्यर्थः, 'प्राप्तावधि:'-पूर्णकालः सन्, 'याति'-जन्मांतरं गच्छति, अत्र दृष्टांतमाहगृहेश्वरी यथेति 'यथा' 'गृहेश्वरो' गृहस्वामी पूर्णावधिः सन् गृहानिष्क्रम्यान्यत्र याति गृहेश्वरवदात्माऽपि प्राप्तात्रधिः सन् जन्मांतरं गच्छतीति भावः ॥२०॥ मूलम्-'यदीडशोऽपौदगलिकोप्यमूर्तो निराकृतिः 'सक्रिय एष जीवः। देहस्य मध्ये स्थित एव सर्व-मङ्गं परिव्याप्य करोति कृत्यम् ॥२१॥ १. पाणीन्द्रियादिना । २. पृथक्करणं । ३. आहारादि । ४. पूर्णकालः । ५. मौलस्वभावात् । ६. अमूर्तः सन् सक्रिय इत्यचिन्त्याशक्तिरयं जीवः । 069699999999999996999696€
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy