SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ NO जैनतस्पसार द्वितीयोधिकारः भविष्यन्नियावान इत्यर्थः ॥४॥श्रित , स्थानं निजलयते स्वीयपनाना विलसते स्यादित्यायनि e9e9e9e9e0694090909090 मूलम्-तथाहि कश्चिद्धनवानपीह, खादेद् भविष्यन्नियतिप्रणुन्नः। खलं विवोधन्नपि मोदकादि-स्वादिष्टवस्तूनि यतः स्वतंत्रः॥४॥ टीका-अत्रैव दृष्टान्तमाह तथाहीत्यादिना, 'तथाहि-तद्यथा, 'इह'-अस्मिन् संसारे, 'यतः' इति हेतूद्योतने, 'कश्चित्'विवक्षितः, 'धनवानपि'-द्रव्याढयोऽपि, 'मोदकादिस्वादिष्टवस्तूनि'-मोदकादीनि यानि स्वादिष्टानि-अतिशयेन स्वादूनि वस्तूनि सन्ति तानि 'विबोधन्नपि-जानन्नपि 'खलं'-प्रेरणवशात्तैलापगमेन सर्पपाद्यवशिष्टरूक्षभागस्वरूपं पदार्थ, 'खादेत्'-भक्षयेत् । हेतुगर्भविशेषणमाह-'भविष्यन्नियतिप्रणुन्न' इति, भविष्यन्ती-भाविनी या नियतिस्तया, 'प्रणुनः'-प्रेरितः, पुनरपि हेतुगर्भविशेषणमाह-'स्वतन्त्र' इति-अपराधीन इत्यर्थः ॥४॥ मूलम्-अनन्यमार्गश्च तथैव कश्चित्, स्थानं निजेष्टं प्रयियासुराशु । शुभाशुभान स्थानभरान् विजानन् , विलयते 'स्वीयपदाप्तिनोदात् ॥५॥ टीका-पुनदृष्टान्तरेणोक्तविषयपुष्टिमाह-'अनन्यमार्गश्च' इत्यादि । तथैव काश्चिजनः 'विलचते'-शुभमार्गमतिक्रम्य | | कुत्सितमार्गेण प्रयाति । कुत इत्याह-'स्वीयपदाप्तिनोदात्'-स्वकीयस्थानप्राप्तिप्रेरणात् शीघ्रमेव स्वस्थानप्राप्तिः स्यादित्याद्यभि लापप्रेरणादिति भावः । कथंभूतः कश्चिज्जनः ? 'अनन्यमार्गः'-नास्त्यन्योऽपरो मार्गः-पन्था यस्य स तथा, स्वस्थानप्राप्तये | मुख्यतयैक एव यस्य मार्ग इत्यर्थः । पुनः कथंभूतः ? "निजेष्टं स्थानं आशु प्रयियासुः"-शीघ्रमेव स्वाभिलषितस्थानं गन्तु १ स्वकीयस्थानकमाप्तिप्रेरणात् । 106909060606060609069066060
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy