SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भिर्मासैः पूर्णेरि 'ति नवसु मासेषु पूर्णेष्वित्यर्थः, ' इहैव '-अस्मिन्नेव संसारे, 'सूतिम् लभेत् '-प्रजननं लभते, परस्मैपदं |चिन्त्यम् , 'नागि'ति-नवमासात् प्राक सूर्ति न लभत इत्यर्थः, उदाहरणान्तरमाह-तथेत्यादिना ' तथा ' शब्दः 'पुनः' | शब्दश्च समुच्चये, 'काश्चन'-कापि, 'मन्त्रविद्या'-मन्त्रसम्बन्धिन्यो विद्याः, 'लक्षेणजापैः '-लक्षजापात् , ' अथे 'ति यद्वेत्यर्थः, 'कौटिजापैः '-कोटिजापात् , 'फलन्ति'-फलदायिन्यो भवन्ति ॥ ३॥ मूलम्-वनस्पतिर्वा समये स्वकीये, सर्वः फलत्येष न चाऽऽत्मशैध्यात् । सेवाऽपि राजत्रिदशेश्वरादि-सम्बन्धिनी वा फलतीह काले ॥४॥ टीका-उदाहरणान्तरमाह-वनस्पतिरित्यादिना 'वा'-अथवा, 'एष:'-प्रसिद्धः, 'सर्व:'-सकला, 'वनस्पतिः'-वृक्षः, पुष्पगन्तरैव फलशाली वा वृक्षः, 'स्वकीये समये'-निजकाले, स्वफलकाल इत्यर्थः, 'फलति'-फलयुक्तो भवति, 'न चाऽऽत्मशैभ्यादिति '-आत्मनः शीघ्रत्वेन स न फलतीत्यर्थः, उदाहरणान्तरमाह-सेवाऽपीत्यादिना 'वा'-अथवा, 'राजत्रिदशेश्वरादिसम्बन्धिनी'-नृपसम्बन्धिनी इन्द्रादिसम्बन्धिनी च, 'सेवापि'-सेवनमपि, 'इह'-अस्मिन् संसारे, 'काले'समये, स्वसमय एवेत्यर्थः, ' फलति'-फलदायिनी भवति ॥ ४ ॥ मूलम्-संसाध्यमानोऽत्र रसोऽपि काले, सिद्धः फलायाऽस्ति न साध्यमानः । तथाऽन्यदेशव्यवहारकर्म, तत्कालपूर्ती फलति प्रकामम् ॥५॥ १. पारदोऽपि । NARAS
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy