________________
अष्टादशोऽधिकारः
तत्वसार
टाकायाम्
. १२९॥
| सफलो भवति ॥ १३ ॥
मूलम्-यद्वा हि पूजा परमेश्वरेऽत्रा-लिप्तेऽथ निन्दा न लगेत्समाऽपि ।
ते यादृशे तत्र कृते तु तादृशे, अभ्येत आत्मानमिमं स्वकीयम् ॥ १४ ॥ टीका-परमेश्वरे पूजानिन्दयोरसम्बन्ध इति दर्शयति-यद्वेत्यादिना 'ही'ति निश्चये, चरणपूर्ती वा, 'यद्वा'अथवा, 'अलिप्ते'-निर्लिपे, 'अत्र'-अस्मिन् प्रसिद्धे, 'परमेश्वरे'-भगवति, 'समापि'-सर्वाऽपि, 'पूजा-अर्चा,
अथे 'ति समुच्चये, 'निन्दा'-कुत्सा, 'न लगेत् '-न लगति, प्रलिप्ता न भवतीतिभावः, 'तु' शब्दो विनिश्चये, &ा तत्र'-अलिप्ते परमेश्वरे, 'ते'-पूजानिन्दे, 'यादृशे'-यथाप्रकारे, ‘कृते '-विहिते, भवतः ' तादृशे'-तथाविधे ते, ' इम'-प्रसिद्धं, 'स्वकीयमात्मानं '-स्वस्य जीवम् , ' अभ्येत '-आयातः॥१४॥ मूलम्-कुडये यथा वज्रमये नरेण, क्षिप्ता मणिर्वा हषदप्यथापरा।
ते द्वे अपि क्षेपकमभ्युपेते, न जातु यातस्तमतीत्य कुत्रचित् ॥ १५॥ टीका-अत्रोदाहरणमाह-कुब्य इत्यादिना 'यथा'-येन प्रकारेण, यदि 'वज्रमये कुडथे'-पाषाणनिर्मितायां भित्तौ, 'नरेण '-जनेन, 'क्षिप्ता'-प्रक्षेपं नीता, 'मणिः' 'वा'-अथवा, 'अथे 'ति समुच्चये, 'अपरा'-भिन्ना, गणेविभिन्नेत्यर्थः, 'दृषदपि '-पाषाणोऽपि, भवतः, तर्हि 'ते'-पूर्वोक्ते, 'द्वे अपि'-उभे अपि, मणिषदौ, 'क्षेपकं -
१. आयातः । २. गच्छतः । ३. क्षेपकम् ।
NAGAGANGANAGAGAN