SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अष्टादशोऽधिकारः तत्वसार टाकायाम् . १२९॥ | सफलो भवति ॥ १३ ॥ मूलम्-यद्वा हि पूजा परमेश्वरेऽत्रा-लिप्तेऽथ निन्दा न लगेत्समाऽपि । ते यादृशे तत्र कृते तु तादृशे, अभ्येत आत्मानमिमं स्वकीयम् ॥ १४ ॥ टीका-परमेश्वरे पूजानिन्दयोरसम्बन्ध इति दर्शयति-यद्वेत्यादिना 'ही'ति निश्चये, चरणपूर्ती वा, 'यद्वा'अथवा, 'अलिप्ते'-निर्लिपे, 'अत्र'-अस्मिन् प्रसिद्धे, 'परमेश्वरे'-भगवति, 'समापि'-सर्वाऽपि, 'पूजा-अर्चा, अथे 'ति समुच्चये, 'निन्दा'-कुत्सा, 'न लगेत् '-न लगति, प्रलिप्ता न भवतीतिभावः, 'तु' शब्दो विनिश्चये, &ा तत्र'-अलिप्ते परमेश्वरे, 'ते'-पूजानिन्दे, 'यादृशे'-यथाप्रकारे, ‘कृते '-विहिते, भवतः ' तादृशे'-तथाविधे ते, ' इम'-प्रसिद्धं, 'स्वकीयमात्मानं '-स्वस्य जीवम् , ' अभ्येत '-आयातः॥१४॥ मूलम्-कुडये यथा वज्रमये नरेण, क्षिप्ता मणिर्वा हषदप्यथापरा। ते द्वे अपि क्षेपकमभ्युपेते, न जातु यातस्तमतीत्य कुत्रचित् ॥ १५॥ टीका-अत्रोदाहरणमाह-कुब्य इत्यादिना 'यथा'-येन प्रकारेण, यदि 'वज्रमये कुडथे'-पाषाणनिर्मितायां भित्तौ, 'नरेण '-जनेन, 'क्षिप्ता'-प्रक्षेपं नीता, 'मणिः' 'वा'-अथवा, 'अथे 'ति समुच्चये, 'अपरा'-भिन्ना, गणेविभिन्नेत्यर्थः, 'दृषदपि '-पाषाणोऽपि, भवतः, तर्हि 'ते'-पूर्वोक्ते, 'द्वे अपि'-उभे अपि, मणिषदौ, 'क्षेपकं - १. आयातः । २. गच्छतः । ३. क्षेपकम् । NAGAGANGANAGAGAN
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy