________________
*
जैनतत्त्वसार, टीकायाम्
4%A4%
सप्तदशोऽधिकार
.१२०॥
**KAISHISHA X 436
चेतनानपीतिभावः, 'मर्छयन्ति'-मृच्छा नयन्ति, सम्मोहयन्तीतिभावः ॥२१॥ मूलम्-एवं निजेशप्रतिमामजीवां, तन्नामग्राहं स्तवनां विधाय ।
समर्चयद्भिः कुशलैः सपर्या, सम्प्रापितो ज्ञानमयः प्रभुः स्यात् ॥ २२॥ टीका-दान्तिघटनामाह-एवमित्यादिना एवम् '-अनया रीत्या, 'तन्नामग्राहं '-निजेशनामग्रहणपूर्वकं, 'स्तवनां विधाय'-स्तवं कृत्वा, 'अजीवां'-जीवरहितां, 'निजेशप्रतिमां'-स्वस्वामिमृति, 'समर्चयद्भिः'-पूजयद्भिः, 'कुशलैः'-दक्षः पुरुषः, 'ज्ञानमय-ज्ञानयुक्तः, 'प्रभुः'-स्वामी, 'सपयाँ सम्प्रापितः स्यात् '-पूजां नीतो भवति, पूजितो भवतीतिभावः ॥ २२ ॥ मूलम्-तथा नियोज्यानपि कांश्चिदात्मनो, मूर्ति प्रभुर्मानयतोऽवसाय ।
तुष्यत्यसो तेषु तथैवमीशो-ऽर्चितो भवेत्तत्प्रतिमार्चनात्स्यात् ॥ २३ ॥ टीका-अत्रैव पुष्टिमाह-तथेत्यादिना 'तथे' ति समुच्चये, यथा 'प्रभुः'-स्वामी, लौकिकः कश्चित्प्रभुरित्यर्थः, 'मृर्ति'-प्रतिमाम् , स्वकीयां मृत्तिमित्यर्थः, 'मानयतः '-सम्मतां कुर्वतः, 'आत्मनः'-स्वस्य, 'कांश्चित् '-कानपि, 'नियोज्यान् '-सेवकान्, 'अपि' शब्दश्चरणपूत्तौं, 'अवसाय'-ज्ञात्वा, ' तेषु तुष्यति'-तेषामुपरि तुष्टो भवति, तथै| वमिति'-तेनैव प्रकारेणेत्यर्थः, ' स्यादि "ति प्रसिद्धौ, 'असौ'-प्रसिद्धः, ' ईशः'-स्वामी, 'तत्प्रतिमार्चनात् '-तस्य
१. सेवकान् ।
टीका-अत्रैव पुष्टिमाह-तथेत्यादयः, मानयतः '-सम्मता कुलत तुष्यति'-तेषामुपरि तुष्टो वात-तस्य
AE%