SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ %A मूलम्-सत्यं मुने! तत्फलतोऽपि पृष्ठगं, लक्ष्मावसेयं हि भवेदवश्यम् । परन्तु न स्वर्गपरेतलोको, कयापि योध्यौ ननु चेष्टयाऽपि ॥६॥ टीका-नास्तिकः प्राह-सत्यमित्यादि ' हे मुने!' हे मननशील !, 'सत्यमिति'-एतत्पूर्वोक्तं भवतः कथनं सत्यमस्ती&ीत्यर्थः, 'परन्त्वि'ति शेषः, 'ही'ति निश्चये, चरणपूर्ती वा, 'पृष्ठगं लक्ष्म'-पृष्ठे स्थितं चिह्न, 'तत्फलतोऽपि'-स्वफलद्वाराऽपि, 'अवश्यं '-निश्चयेन, 'अबसेयं भवेत्'-ज्ञातुं योग्यम् भवति, 'परन्तु'-किन्तु, ' नन्वि 'ति निश्चये, वितर्के वा, 'स्वर्गपरेतलोको'-स्वर्गनरको, 'कयापि '-कयाचित् , ' चेष्टयाऽपि'-चेष्टाद्वाराऽपि, 'न बोध्यौ'-न ज्ञेयौ भवत इतिशेषः ॥६॥ मूलम्-मैवं वद कोविद ! शक्तिशम्भु-गणेशवीरादिकदेवसंहतिः। शैवाङ्गिमान्याऽथ तुरुष्कपूज्याः, फिरस्तपेगम्बरपीरमुख्याः॥७॥ तदीयसेवोत्थिततादृशेन, फलेन वेद्या न हि सन्ति ते किम् ? । सन्तीति चेत्ते त्रिदशा न माः, प्रायो न दृश्याः कलिकालयोगतः ॥ ८॥ दूरस्थतयोग्यनिवासभूमे-रगम्यतत्क्षेत्रपथा मनुष्याः। परन्तु सिद्धास्त्विदमीयसत्ता, नो माशैरत्र गतैः प्रदर्या ॥९॥ १. एषामियमिदमीया सा चाऽसौ सत्ता च तथा देवसम्बन्धिनी सत्ता एतत्सिद्धौ हि सिद्धा एतद्विपरीतपापहेतुप्राप्या नरक| गतिसत्तेति स्वयमूखा । CTRESEARSASSAMAC+
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy