________________
तत्व
मूलम्-यदीशा अप्ययि सिद्धशब्दाः, येषां न साक्षात्कृतिरिन्द्रियैः स्वैः ।
तत्पुण्यपापादिकवस्तुनीहा-प्रत्यक्षके कस्य च खंस्य वृत्तिः ॥२५॥ टीका-फलकथनपूर्वकं दृढयति-यदीदृशा इत्यादिना 'अयी'ति संबोधने, ' इह'-अस्मिन् संसारे, 'यदि '-चेत् , | 'इशा अपि'-पूर्वोक्तप्रकारा अपि, 'सिद्धशब्दा:-सिद्धि प्राप्ताः शब्दाः सन्ति तेषाम्, 'साक्षात्कृतिः'-साक्षात्कार, |' स्वैरिन्द्रियैः'-निजश्रोत्रादिभिरिंद्रियैः, “येषाम् '-नास्तिकादिजनानाम् , न भवति, 'तत्'-तर्हि, 'च'-शब्दश्चरणपूर्ती, | 'अप्रत्यक्षके'-प्रत्यक्षागम्ये, 'पुण्यपापादिकवस्तुनि'-धर्माधर्मादिपदार्थे, 'कस्य'-पुंसः, 'खस्य'-इन्द्रियस्य, 'वृत्तिः'प्रवर्त्तनं भवति ॥ २५॥
الفحامحالها في المجانيهحالتحالفحفح الشامكانهداف المحامي المجالمجالا
IGRIDEO
श्रीजैनतत्त्वसारे नास्तिकस्याऽप्याऽऽनन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्तिलेशः
त्रयोदशोऽधिकारः ॥ Donomommommomeonememenomrememorni
HGANISR
१. पुंसः । २. इन्द्रियस्य ।