SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार प्रथमोऽ धिकार टीका-सामान्येन जीवस्वरूपमुक्तम् , अधुना विशेषमाह-'जीवा' इत्यादि । 'हि' इति निश्चये 'समस्ताः' सर्वे जीवाः 'अनन्ताः' अन्तरहिता भवन्ति, कथम्भूतास्ते जीवाः ? पृथिव्यादिमसूक्ष्मवृद्धनिगोदभिन्नाः' पृथिवी आदिमाऽऽदियेषां ते पृथिव्यादिमाः पद्कायिकास्ते च ते सूक्ष्माश्च वृद्धाश्च ते तथा, पृथिव्यादयो द्विविधाः-सूक्ष्मा बादराश्च, निगोदा हि निगोदसञ्ज्ञावन्तः साधारणवनस्पतिकायिका इति यावत् । तेऽपि द्विविधाः-सूक्ष्मा बादराश्च । तैभेदैभिन्ना ये ते तथा, पुनः कथम्भूताः १ इत्याहनानाविधेत्यादि । 'किल' इति निश्चये, ते समस्ता जीवा 'नानाविधावाप्तसजातियोनिभिन्ना भवन्ति' नानाविधा-अनेकप्रकारा अवाप्ताः-प्राप्ता याः सजातियोनयः-समानजातिसम्बन्धिन्यो योनयस्ताभिभिन्नाः-भेदमुपगताः, पुनः कथम्भूताः १ 'केवलीक्ष्याः' 166eoceeeeeeeeeeeeeeeeeeeer peop00000000000000068860 ज्ञानयुक्तेन ईक्ष्या दर्शनानजातिसम्बन्धिन्यो योनायवधावाप्तसजातियोनिभिन्नाथा पुनः कथम्भूताः स्यान्तः जीवेभ्यः कर्मानन्त्यं श्लोकद्वयेनाह। मूलम्-कर्माणि तेभ्यो यदनन्तकानि, समग्रलोकाम्बरसंस्थितानि । घनं किमणयेकतरप्रदेशे-ऽप्यनन्तसङ्घयानि शुभाशुभानि ॥४॥ टीका-कर्माणीत्यादि 'यद्' यस्मात् कारणात् 'तेभ्यः' पूर्वोक्तजीवेभ्यः पूर्वाभिहितजीवापेक्षया इत्यर्थः, 'कर्माणि' उक्तस्वरूपाणि 'अनन्तकानि' अनन्तानि सन्ति तस्मात् “यत्तदोनित्यसम्बन्धात्" तदित्यध्याहार्यम् , तानि कर्माणि 'समग्रलोका-1 म्बरसंस्थितानि' समग्रलोकाकाशे स्थितानि, घनमित्यादि 'घनं किं?' अत्र विषये बहु किं वक्तव्यम् ? 'अब्येकतरप्रदेशेऽपि अङ्गी-जीवः तस्य 'एकतरप्रदेशेऽपि' एकैकस्मिन्नपि प्रदेशे तानि 'अनन्तसङ्ख्थानि' अनन्ता सङ्ख्या येषां तानि तथा सन्ति, कथ ॥ २॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy