SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार त्रयोदशो धिकार ॥ ९०॥ %A4%AE % A %A4A4%AACAD विजितात्मत्वं, 'च'-पुनः, 'माहात्म्यम्'-महत्त्वम् , 'अध्यात्मः'-आत्मविषयः, 'कुशील-दुःस्वभावः, 'शीलम्'-भूतेष्वनुग्रहादिः, 'क्षुधा'-बुभुक्षा, 'पिपासा'-पातुमिच्छा, 'अर्घः'-मूल्यम् , ' मुहूर्तपर्व' 'सुकल्प:'-सुभिक्षम् , 'दुःकालम्'-दुर्मिक्षम् , 'करालः'-भयावहः, 'कल्प्यम्'-आरोग्यम् , 'दारियं '-निर्धनता, 'राज्यम् , ' ' अतिशय'आधिक्यम् , 'प्रतीतिः'-विश्वासः, 'प्रस्ताव:'-प्रसंगः, 'हानिः''स्मृतिः'-स्मरणम् , 'वृद्धिः'-उन्नतिः, 'गृद्धिःअभिकांक्षा, 'प्रसाद'-प्रसन्नता, 'दैन्यं '-दीनत्वम् , 'व्यसनम्'-दुःखम् , अभ्यासो वा, ' असूया'-गुणेषु दोषारोपणम् , 'शोभा'-शोभनम् , 'प्रभावः'-प्रभुता, स्वामित्वम् , ' अभियोगः'-अभियुक्तिः, 'नियोगः'-अधिकारादिकं, 'योगः'चित्तवृत्तिनिरोधः, 'आचरण '-व्यवहारः, 'कुलम् ' भावेत्यादिभावः शब्दस्य प्रवृत्तिनिमित्तं तस्य ' अभिधा'-अभिधानम् कथनमिति यावत् , तदर्थ ते प्रत्ययाः त्वादयस्तैर्युक्ताः शब्दो यथाविष्णुत्वादयः ॥१४-२० ॥ मूलम्-इत्यादिशब्दा बहवो भवन्ति ये, जिह्वादिवत्तेन हि शब्दवन्तः । स्वर्णादिवन्नो इह रूपवन्तः, पुष्पादिवन्नोऽत्र च गन्धबन्धुराः ॥२१॥ सिताविवन्नो रसवन्त एवं, न स्पर्शवन्तः यवनादिवच्च । किन्त्वेककर्णेन्द्रियरूपग्राह्या-स्ताल्चोष्ठजिह्वादिपदप्रवाच्याः ॥२२॥ 4 %
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy