SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ROGRAHORROREA 'चौर्यकजारकर्मणी 'ति चौर्यकर्मजारकर्म चेतिभावः, 'च'-पुनः, 'इमे'-प्रसिद्धाः, ' चत्वारः। 'वर्णाः'-जातयः, ब्राह्मणक्षत्रियवैश्यशुद्रा इतिभावः, 'तथे ति समुच्चये, 'इमे'-चत्वारः, 'आश्रमाः'-ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाः, 'आचार'आचरणम् , ' सत्कारः'-आदरः, 'समीरः '-वायुः, 'सेवा'-सेवनम् , 'मैत्री'-मित्रभावः, 'यशः'-कीर्तिः, 'भाग्यम्'दृष्टम् , 'वलं'-शक्तिः, 'महत्त्वम् '-महिमाशब्दः, 'तथे 'ति समुच्चये, 'अर्थः '-वाच्यम् , ' उदयः भंगः'नाशः, भक्तिः-भजनम 'द्रोहः '-वैरं, 'च'-पुनः, 'मोहः'-अज्ञानम् , ' मदः'-अहंकारः, 'शक्ति'-बलम्, 'शिक्षा'शिक्षणम् , उपदेश इतिभावः, 'परोपकारः'-परस्योपकृतिः, 'गुणाः'-रूपादयः, 'खेलना'-क्रीडा, 'क्षमा'-क्षान्तिः, 'आलोचः'-आलोचनम, निरीक्षणमितिभावः, 'संकोचः'-लज्जा, या क्रियावत् हासः, 'विकोचः'-गमनादिकम , 'लोचः'-दर्शनादिक, 'रागः'-अनुरक्तिः, ' रतिः'-रमणम् , 'दुःखम् सुखम्' 'विवेकः'-सत्याऽसत्यनिर्धारणम् , 'ज्ञातिः'-जातिः, 'प्रियः'-प्रेमास्पदम्, 'प्रेम'-स्नेहः, 'दिशः'-पूर्वादयः, 'च'-पुनः, 'देशा ग्रामः''पुरं'नगरम्, 'यौवनवार्धकास्थे'-ति युवावस्थावृद्धावस्था चेतिभावः, 'नामानि'-संज्ञाः, 'सिद्धिः आस्तिकः नास्तिकः' 'च'-पुनः, 'कषायः'-क्रौधादिः, 'मोषः'-मोषणम् , स्तेयद्रव्यमिति यावत् , 'विषयाः-शब्दादयः, 'पराङ्मुखाः'विमुखाः, 'चातुर्य'-कौशलम् , 'गांभीर्य'-गंभीरता, 'विषाद'-दुःखम् , 'कैतवं'-गृह्यचिन्ता, 'कलङ्कः'-दोषः, 'श्रम:श्रान्तिः, 'गालि'-अपशब्दः, 'लञ्जा' संदेह'-संकासं, 'सझनाम:'-रणः, 'समाधिः'-समाधानम् , चित्तकाम्यमिति यावत , 'बुद्धिः'-बानम्, 'दीक्षा'-दक्षिणम् , पस्त्रिज्येति यावत् , ' परीक्षा'-परीक्षणम् 'दमः'बाखवृतीनां निग्रहः, संयमः' IASCIEOCOCACAREE N
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy