________________
जैन
तस्वसार
॥ ८९ ॥
ग्रामः पुरं यौवनवावास्या, नामानि सिद्ध्यास्तिकनास्तिकाञ्चः । 'कषायमोषौ विषयाः पराङ्मुखा चातुर्यगाम्भीर्यचिषादकैतवम् ॥ १७ ॥ चिन्ताकलङ्कश्रमगालिलज्जा - सन्देहसग्राम समाधिबुद्धि । दीक्षापरीक्षावमसंयमाच, माहात्म्यमध्यात्मकुशीलशीलम् 'क्षुघापिपासार्घमुहूर्त्तपर्व- सुकालदुः कालकराल कल्प्यम् । दारिवराज्यातिशयप्रतीति-प्रस्तावहानिस्मृतिवृद्धिगृद्धिः प्रसाददैन्यव्यसनान्यसूया - शोभा प्रभावप्रभुताभियोगाः । नियोगयोगाचरणाकुलानि, भावाभिधा प्रत्यययुक्तशब्दाः
॥ २० ॥
टीका-ते के शब्दाः सन्तीति दर्शयति-आनन्देत्यादिना ' आनन्द: ' - मोद:, ' शोकः ' - उद्वेगः, ' व्यवहारः 'आचारः, ' विद्याआज्ञाकलाज्ञानम् '' मनः ' - चित्तम्, ' विनोद: ' - प्रवृत्तिः, ' न्याय: ' - नीतिः, ' अनयः - अनीतिः,
।। १८ ।।
॥ १९ ॥
१. अर्धः मूल्यम् । २. आरोग्यम् । ३. भावः शब्दस्य प्रवृत्तिनिमित्तं तस्याभिधाभिधानं कथनं वचनमिति यावत् तदर्थ ये प्रत्ययाः तत्वयइमनणादयस्तैर्युक्ता शब्दास्ते तथा यथा विष्णोर्भावः विष्णुता विष्णुत्वं वैष्णवं दार्यम् द्रढिमा इत्यादिभावप्रत्ययान्तैः सर्वैरपि लोकमध्यस्थशब्दर्योऽर्थे भवति स नास्तिकेन न वाच्यः स्यात् तस्य पञ्चभिरिन्द्रियैर्ग्रहीतुमशक्यत्वादिति यथासम्भवं वाच्यम् यद्यपि चौर्यमाहात्म्यदारिद्र्यशब्दा अत्रैषाऽन्तर्भूतास्तथाऽप्यतीवप्रसिद्धत्वादिहोपात्ता इति न पौमरुषस्यदोषः ।
त्रयोदशोऽधिकारः
॥ ८९ ॥