SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ %%%% टीका - नास्तिकः प्राह - पूर्वमित्यादि 'यस्मात् ' - कारणात्, ' पूर्व' - पुरा 'मनः ' - चित्तम्, 'अविकार्यभूत् ' - विकाररहितमासीत्, 'तत्' - मनः, 'सांप्रतम्' - अधुना, 'यत्'-- यस्मात् कारणात्, 'विकृतं बभ्रुव'-विकारयुक्तं जातम्, 'अतः 'अस्मात् कारणात्, ‘मिथः ' - परस्परम्, पूर्वी परस्मिन्नितिभावः, 'इयान् ' - एतावान्, 'भेदः ' - भिन्नत्वम् भवति, आस्तिक आह-स कस्येत्यादि ' सः ' - पूर्वोक्तः, कस्य, 'भेदोऽस्ति ' - भिन्नता भवति, नास्तिक आह-अयं मानसिक इति ' अयं ' - मनःसंबंधी भेदोऽस्तीतिभावः, अत्राऽस्ति को दूषणमाह - तदत्रेत्यादिना ' तत् ' - तर्हि, ' अत्र ' - अस्मिन् संसारे, ' मनः ’– चित्तं, ' दृश्यं ' - दर्शनीयम्, द्रष्टुमर्हतीतिभावः ' नास्ति ' - न विद्यते, ' वा ' - अथवा, ' वर्णतः ' - वर्णद्वारा, न दृश्यमस्ति तर्हि ‘कीदृग्’-कीदृशं, 'निवेद्यं भवति ' - निवेदनीयमस्ति निवेदनं कर्तुमर्हन्तीतिभावः ' इति '-अस्मिन् विषये, 'भण्यताम्'-कथ्यताम् त्वया, नास्तिकमते दूषणमाह-न दृश्यत इत्यादिना 'चेत् ' - यदि, यत् ' न दृश्यते ' - नाव - लोक्यते, तत् ' नहि वर्त्तते नास्ति, तर्हि ' इह ' - उदाहृतपुरुषेषु, 'खानि ' - इंद्रियाणि, ' तान्येव ' - पूर्वाण्येव सन्ति, तत्तेषु ' विकारः ' - विकृतिः, ' कथं ' - केन प्रकारेण भवति ॥ ९-१० ॥ ॥ ११ ॥ मूलम् - अयं विकारस्तु बभूव साक्षाद्, यं सर्व एते निगदन्ति तज्ज्ञाः । त्वं पश्य चेद्दृष्टपदार्थकेष्वपि, मोहो भवेदित्थमिहैव खानां हन्द्रिज्ञानमिदं हि केन, सत्यं सता सर्वमितीव वाच्यम् । तदेव सत्यं यदिहोपकारिण, उपादिशम् दिव्यदृशो गतस्पृहाः ॥ १२ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy