SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ जैनसवसार ॥ ८७ ॥ टीका - नास्तिकं प्रति प्रश्नयति - पुरातनमित्यादिना ' अथे 'ति वितकें, 'इंद्रियाणां ' - श्रोत्रादीनां पुरातनम् प्राचीनम् ज्ञानम्, स्त्रियां स्त्रीज्ञानम्, शंखे सितज्ञानम्, बंधुषु बंधुज्ञानम्, इति रूपं ज्ञानमितिभावः, ' सत्यं ' - यथार्थम्, तथा 'प्रमाण' - प्रमाणरूपमस्ति, ' तथा वे 'ति यद्वेत्यर्थः, 'आधुनिक'- सांप्रतिकम् पुरुषे स्त्रीगृहणरूपम्, शंखेऽनेकवर्णग्रहणरूपम्, बंधुष्वबांधवत्वग्रहणरूपमित्यर्थः, किन्तु 'पुरातनम् ' - प्राचीनम् ज्ञानम्, 'सत् ' - सुंदरमस्तीत्युक्ते आस्तिक आह- तान्येवेत्यादि ' इह ' -उदाहृतपुरुषे, 'खानि ' - इन्द्रियाणि, ' तान्येव ' - पूर्वाण्येव, सन्ति, 'तु'- तर्हि, ' को विशेषः १ ' इति विशेषः कथं भवतीतिभावः ॥ ८ ॥ तत्साम्प्रतं यद्विकृतं बभूव । अतो मिथो मेद इयान् स कस्य, मेदोऽस्त्ययं मानसिकस्तदत्र ॥ ९ ॥ दृश्यं मनो नास्ति न वर्णतो वा कीदृग् निवेद्यं भवतीति भण्यताम् । न दृश्यते चेन्नहि वर्तते तत्, खान्येव तानीह कथं विकारः १ ॥ १० ॥ मूलम् - पूर्व मनोऽभूदविकारि यस्मात्, - | साम्प्रतिकं पुरुषे स्त्रीग्रहणं पीतत्वप्राप्तशाङ्खशङ्खत्वेन ग्रहणं, मत्तस्य मात्रादिषु स्वैरिन्द्रियैरैव भार्यात्वेन ग्रहणमेवं स्वामिनि सेवकत्वेन ग्रहणमित्यादि मिथ्यारूपं तत्सत्यं इति पृष्ठे मास्तिकः प्राह नेदं वरं आधुनिकं ज्ञानं यदुक्तं तत्सत्यं न, किन्तु पुरातनमेव तेषां तद्वस्तुनि तद्ग्रहणलक्षणं ज्ञानं तदेव सत्यं अथैषां इन्द्रियाणाम् सत्यासत्यज्ञानाङ्गीकारः कथं क्रियते इति पृष्टो नास्तिकः प्राह पूर्वमिति ॥ त्रयोदशोऽ-धिकारः ॥ ८७ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy