SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मूलम्-रामाक्केि वस्तुनि सर्वश्रोतसां, किं गोचरो नेति यदाह नास्तिकः। रात्रावतद्वस्तुनि शब्दरूप-समेऽपि तवस्तुभ्रमो न किं स्यात् ? ॥४॥ टीका-मतं विघटयितुमाह-रामादिक इत्यादि 'रामादिके'-सयादिके, 'वस्तुनि'-पदार्थे, 'सर्वश्रोतसाम्'-सर्वेषाम् इन्द्रियाणाम , कि 'गोचर:'-विषयः, न भवति, रामादिके वस्तुनि सर्वेषामिन्द्रियाणां विषयो भवत्येवेत्यर्थः, 'इति'-एतत, यत् नास्तिकः 'आह'-बूते, तत्रैतद्विचार्य यत् 'रात्रौ'-रात्रिसमये, 'अतद्वस्तुनि'-रामादिभिन्नपदार्थे, 'शब्दरूपसमे | ऽपि'-शब्दरूपे समे-तुल्ये यत्र, 'तत् '-तथा, तस्मिन्नपि शब्दरूपयोः साम्येऽपीतिभावः, 'तद्वस्तुभ्रमः'-रामादिवस्तुभ्रान्तिः, नास्तिकस्य 'न किं स्यात् '-किं न भवति, अपि तु भवत्येवेतिभावः, राज्यादौ कदाचिद् धृतरामावेषे पुरुषेऽपि नास्तिकानामपि रामाभ्रान्तिर्भवत्येवेति हृदयम् ॥ ४॥ मलम्-सत्यं हि रात्री सकलेन्द्रियाणि, प्रायेण मुह्यन्यवबोधहान्याः। तस्मादतवस्तुनि तद्ग्रहः स्यात्, चोतसां 'चिन्न सदैव सत्या ॥५॥ १. इन्द्रियाणाम् । २. न विद्यते तत् प्रागुक्तं वस्तु रामादिकं यत्र तद्वस्तुभ्रमो रामादिवस्तुभ्रमो मोहः किं न स्याद् अपि तु स्यादेवात्त एव राज्यादी क्वचित्काले पुरुषेपि धृतरामावेषे रामाभ्रमो नास्तिकेन्द्रियाणां न भवति किन्तु भवस्वेव सदा-पुरुषे | स्त्रीत्वज्ञानात् अथवाऽन्यस्याम् स्त्रियां स्वदृष्टस्त्रिया नास्तिकस्येन्द्रियज्ञानं कथं प्रमाणं स्यादित्युक्तं । ३. नास्तिकः प्राह सत्यं इति । ४. मान । ५. पुरुषादिके । ६. रामाभ्रमः । ७. आस्तिकः माह । ॐॐॐॐ24
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy