SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवर्द्धमान-सत्य-नीति-हर्षसूरि जैनग्रन्थमाला पुष्प ५॥ ॥अहम् ॥ ॥ जिनागमतत्वविशारद सुविहिताचार्य श्रीविजयहर्षसूरीश्वरपादपमेभ्यो नमः ॥ ॥ महोपाध्याय श्री सूरचंद्रगणिविरचित । ॥श्री जैनतत्त्वसार-सटीकः॥ 0000000000cece:eecoeeeeeee मंगलं, वस्तुनिर्देशश्च मूलम्-'संशुद्धसिद्धान्तमधीश मिद्धं, श्रीवर्धमानं प्रणिपत्य सत्यम्। - कर्मात्मपृच्छोत्तरदानपूर्व, किश्चिद्विचारं स्वविदे "समूहे ॥१॥ टीका-शिष्टबोधितकर्तव्यताकत्वेन प्रारीप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थ शिष्यशिक्षार्थ च ग्रन्थकारः पद्येनैकेन Is प्रयोजननिदर्शनपुरःसरं मङ्गलं चिकीर्षुराह–“संशुद्ध"त्यादि । अहं किञ्चिद्विचार समूहे इत्यन्तिमचरणस्य पदान्वयः। 'किश्चित्' X . १ निर्दोषम् । २ मतिशयैर्दीप्तम् । ३ स्वज्ञानाय । ४ विचारयामि । 5000000000000000000000000€
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy