SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ CAR विषय पत्र पृष्ठ नास्तिकल्याजीवरूपस्थापनासेवाफलप्रतिपादनोक्तिलेशः सप्तदशोऽधिकारः श्लोक ४१ | परमेश्वरप्रतिमापूजनेन पुण्यसम्भवः ... ... ११५ १ | निरागिनिःस्पृहिसेवया परमार्थसिद्धिः ... ... १२१ १ | प्रतिमा अजीवाऽपि तया पुण्यसिद्धिः ... ... १२१ २ आप्तनियुक्तवस्तुनः विशेषमान्यता ... १२२ १ | ईश्वरो निराकारोऽस्ति तथापि कथं तत्प्रतिमा भवेत् ... १२४ २ नास्तिकस्यानाकरस्यापि भगवतः स्थापनोक्तिलेशो ___ऽष्टादशोऽधिकारः श्लोक १९ निराकारस्यापि पूजनं स्थापना तदर्चनया लाभः ... १२५ १ नास्तिकस्य द्रव्यभावधर्मफलसम्प्रापणोक्तिलेश एकोनविंशोऽधिकारः श्लोक २९ | प्रतिमापूजन फलं प्रायः शीघ्रमत्र भवे न प्राप्नोतीत्यस्य विषय कारणानि. ... ... ... ... ... १३१ परमेश्वरनामस्मरणस्याऽपि आवश्यकता ... ... १३६ आस्तिकनास्तिकानां येषामपि परम्परया मनोनिविषयता पादनेन च मुक्तिप्रापणकारणोक्तिलेशो विंशोऽधिकारः श्लोक ३९ आत्मज्ञानेनैव केवलराजयोगेन वा मुक्तिर्भवति एतद्विषये वैष्णवादिसर्वजनकथनस्यैकवाक्यता घटना ... ... ... १३९ १ मुक्तः सर्वदर्शनानुसारिमार्गः ... ... ... १४५ २ सिद्धौ निष्क्रियता ... ... ... ... १४९ ग्रन्थप्रन्थोत्पन्नपुण्यजनतासमर्पणस्वीयगच्छगच्छनायकसम्प्रदायगुरुनामस्वकीयगुरुभ्रात्रादिनामकीर्तनोक्तिलेश एकविंशतितमोऽधिकारः श्लोक २३ मनोनिरोधस्य योगमार्गे रमणकरणस्य चोपदेशम् ... १५१ १ ARKAR
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy