________________
%
विषय
%
CESCE%
%25AE%%
विषय
पत्र पृष्ठ निगोदव्याप्ताऽखिलविश्वेऽपि तत्राऽन्यद्रव्यसमावेशावकाशयोरख| स्थानम् ... ... ... ... ... .
परप्रेरणारहितकर्मभोगोक्तिलेशो
द्वादशोऽधिकारः श्लोक ५९ जीवसुखदुःखादिकारणं कमैंव, भाग्यस्वभावादिनाम्ना कर्मणैव प्रतिपादनं ... ... ... ... ... ८ २ | कस्यापि प्रेरणा बिना जीवस्य स्वस्वरूपप्राप्तिकरण, कर्मणः
स्वभावम् , जगत्स्वरूपं च ... ... | द्रव्यक्षेत्रकालभावाऽनिवार्यशक्तिप्रेरणया जडस्वरूपाऽपि कर्मणः | प्राकव्यम् ... ... ... ... ... १ २ | कर्मण उदये आगमनभेदाः ... ... ... .
९ १ | कर्मणो भुक्तभोक्ष्यमाणभुज्यमानामवस्था ... ... ८२ । नास्तिकस्याप्यानन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्ति
लेशः त्रयोदशोऽधिकारः श्लोक २५ इन्द्रियमात्रप्रत्यक्षतास्वीकरणे दोषाः
पत्र पृष्ठ नास्तिकस्य प्रत्यक्षप्रमाणान्नोइन्द्रियावगमाधिक्योक्तिलेशः
चतुर्दशोऽधिकारः श्लोक ३३ परोक्षप्रमाणमपि मन्तव्यम् ... ... ... ९२ १ चेष्टयाऽदृष्टमपि मन्तव्यम् ... ... ... ९७ १ नास्तिकस्य सकलप्रत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि
निजप्रत्यक्षतानिराकरणोक्तिलेशः
पञ्चदशोऽधिकारः श्लोक १२ अदृष्टस्वर्गादिप्रमाणता ... ... ... ... १.
१ १ नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वक द्रव्यधर्मा
दपि परम्परया भावधर्मलामोक्तिलेशः
षोडशोऽधिकारः श्लोक ३७ । स्वर्गापवर्गयोः साधनानि यथाशक्ति सिद्धगुणसेवनेन सिद्धिभवनम् ... ... ... ... ... १.५ . गृहस्थैद्रव्यधर्मसेवनम् व्यवहारस्याऽपि पालनम् च ... ११०