SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ % विषय % CESCE% %25AE%% विषय पत्र पृष्ठ निगोदव्याप्ताऽखिलविश्वेऽपि तत्राऽन्यद्रव्यसमावेशावकाशयोरख| स्थानम् ... ... ... ... ... . परप्रेरणारहितकर्मभोगोक्तिलेशो द्वादशोऽधिकारः श्लोक ५९ जीवसुखदुःखादिकारणं कमैंव, भाग्यस्वभावादिनाम्ना कर्मणैव प्रतिपादनं ... ... ... ... ... ८ २ | कस्यापि प्रेरणा बिना जीवस्य स्वस्वरूपप्राप्तिकरण, कर्मणः स्वभावम् , जगत्स्वरूपं च ... ... | द्रव्यक्षेत्रकालभावाऽनिवार्यशक्तिप्रेरणया जडस्वरूपाऽपि कर्मणः | प्राकव्यम् ... ... ... ... ... १ २ | कर्मण उदये आगमनभेदाः ... ... ... . ९ १ | कर्मणो भुक्तभोक्ष्यमाणभुज्यमानामवस्था ... ... ८२ । नास्तिकस्याप्यानन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्ति लेशः त्रयोदशोऽधिकारः श्लोक २५ इन्द्रियमात्रप्रत्यक्षतास्वीकरणे दोषाः पत्र पृष्ठ नास्तिकस्य प्रत्यक्षप्रमाणान्नोइन्द्रियावगमाधिक्योक्तिलेशः चतुर्दशोऽधिकारः श्लोक ३३ परोक्षप्रमाणमपि मन्तव्यम् ... ... ... ९२ १ चेष्टयाऽदृष्टमपि मन्तव्यम् ... ... ... ९७ १ नास्तिकस्य सकलप्रत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि निजप्रत्यक्षतानिराकरणोक्तिलेशः पञ्चदशोऽधिकारः श्लोक १२ अदृष्टस्वर्गादिप्रमाणता ... ... ... ... १. १ १ नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वक द्रव्यधर्मा दपि परम्परया भावधर्मलामोक्तिलेशः षोडशोऽधिकारः श्लोक ३७ । स्वर्गापवर्गयोः साधनानि यथाशक्ति सिद्धगुणसेवनेन सिद्धिभवनम् ... ... ... ... ... १.५ . गृहस्थैद्रव्यधर्मसेवनम् व्यवहारस्याऽपि पालनम् च ... ११०
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy