SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कर्माणि, 'स्वकालसीमानमवाप्य'-स्वकालमर्यादां प्राप्य, 'एषां '-जीवानाम् , 'सुखदुःखदानि'-सौख्यक्लेशप्रदायकानि भवन्ति ॥१२॥ मलम-चेदित्यमेवेति तदायमात्मा, गृह्णाति कर्माणि शुभाशुभानि । आत्माऽपि दुःखानि न भोक्तुकामः, यदेष दुष्कर्म पुरस्करोति ॥ १३ ॥ तदीह कर्माणि कियन्तमुच्चै-विलम्ब्य कालं निजकारमात्मकम् । मुख तथा दुःखमिमं नयन्ति, कुतो विना प्रेरकमेतदेष्यम् ॥१४॥ टीका-अत्र वादी शंकते-चेदित्थमित्यादिना ' इति '-पूर्वोक्तं, 'चेत् '-यदि, 'इत्थमेव '-एतादृशमेव,-भवत्कथनानरूपमेवेतिभावोऽस्ति, 'तदा'-तर्हि, 'अयं'-पूर्वोक्तः, 'आत्मा'-जीवः, 'शुभाशुभानि'-शुभान्य शुभानि च कर्माणि, 'गृह्णाति '-आदत्ते, परन्तु 'आत्माऽपि '-जीवस्तु, 'अपि' शब्दस्तु शब्दार्थः, 'दुःखानि '-क्लेशान्, 'भोक्तुकामः'-भोक्तुमिच्छुः, नास्ति, 'यत्'-यस्मात् कारणात् , 'एषः'-आत्मा, 'दुष्कर्म पुरस्करोति'-निकृष्टानि कर्माणि अग्रीकरोति, 'तत्-तस्मात् कारणात् , 'इह'-अस्मिन् संसारे, 'तदीहे 'ति चिन्त्यम् पदम् , 'कर्माणि '-कर्तृपदम् , 'कियन्तम्-किंचित्परिमाणकम् , 'उच्चैः कालं विलंब्य'-दीर्घकालपर्यन्तम् विलम्ब कृत्वा, 'निजकारम्'-स्वस्य कर्तारम् , 'इम'-पूर्वोक्तं, 'आत्मक'-आत्मानं, 'सुखं '-सौख्यम् , 'तथेति समुच्चये, 'दुःखं'-क्लेशं, 'नयन्ति'-प्रापयन्ति, १. वाञ्छनीयं । | अग्रीमातुमिच्छुः, नास्ति, यमाऽपि '-जीवस्तु, अपिआत्मा'-जीवः, “शुभाशा * आत्मा, aa दुःखानि, अमान्य शुभा "कालं विलंब्यमन् संसारे, * *
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy