________________
GOSWॐ
जैन
द्वादशो|धिकारा
तत्त्वसार
ॐ ॐ2064G
अहो ! विधानं परमेश्वरः क्रिया, पुराकृतं कर्म विधा विधिश्च । लोकः कृतान्तो नियतिश्च कर्ता, प्राक्कीर्णप्राचीन विधातृलेखाः॥ ४ ॥ इत्यादि नामानि पुराकृतस्य, शास्त्रे प्रणीतानि तु कर्मतत्त्वगैः।।
तदात्मनो न स्वकर्मणो विना, सुखस्य दुःखस्य च कारको परः॥५॥ टीका-अस्योत्तरमाह-नैवमित्यादिना ' नैव' मिति--एतत् कथनं सम्यग् नास्तीत्यर्थः, अत्र हेतुमाह-यदित्यादिना | 'यत्'-यस्मात् कारणात् ,'एतानि'-वक्ष्यमाणानि, 'शास्त्रे पठितानि'-शास्त्रेऽधीतानि, कर्मनामानि भवन्ति'-कर्मणोऽभिधानानि | सन्ति, तान्येव दर्शयितुमाह-तद्यथेत्यादि 'तद्यथेति तथा हीत्यर्थः, 'भाग्यम्'-स्वभावः, 'भगवान्'-अदृष्टम् , 'काल:| यमः, 'दैवतदैवदिष्टमिति दैवम् दिष्टमित्यर्थः, 'अहो'-इति चरणपूत्तौं, 'विधानम् परमेश्वरः क्रिया' 'पुराकृतं'-पूर्वकृतं, 'कर्म विधा' 'च'-पुनः, 'विधिः लोकः कृतान्तः नियतिः''च'-पुनः, 'कर्ता'-प्राक्कीर्णेत्यादि प्राक्कीर्णलेखः, प्राचीनलेखः, विधातृलेखः, एतदेव स्पष्टयितुमाह-इत्यादीत्यादीनि, 'नामानि'-एतत्प्रभृतीनि नामधेयानि, 'तु' शब्दश्चरणपूत्तों, 'पुराकृतस्य'-पूर्वकाले विहितस्य कर्मणः, 'कर्मतत्त्वगैः'-कर्मस्वभावज्ञातृभिः, 'शास्त्रे प्रणीतानि'-शास्त्रे प्रतिपादितानि, फलितमाह-तदित्यादिना 'तत्'-तस्मात् कारणात् , ' स्वकर्मणो विना'-स्वकृतकर्मान्तरेण, 'आत्मनः'-जीवस्य, 'सुखस्य '-सौख्यस्य, 'च'-पुन:, 'दुःखस्य'-क्लेशस्य, 'कारकः'-कर्त्ता, 'पर:'-अन्यः, 'न'-नास्ति ॥३-५॥
२. कर्मस्वभावः । २. जीवस्य ।