________________
जैन
43
तत्त्वसार
अष्टमोऽघिकारः
॥ ४८ ॥
344
%%%%%%%%%%%%%
| रक्षतीतिभावः॥ ५३॥
मूलम्-लीलेति चेत्तर्हि जनोऽपि लीला, कुर्वन्न निन्द्यो भवति प्रवीणैः ।
तपोयमध्यानमुखैः स लभ्य-श्वेत्तानि रुच्यै यदि सन्ति तस्मै ॥ ५४॥ एतानि यस्मै रुचये भवन्ति, स नेहशीं जातु करोति लीलाम् ।
लोकेऽपि जीवादिकघातनोत्था, लीला निषिद्धास्ति समैव तेन ॥५५॥ टीका-अत्रैव दोषमाह-लीलेत्यादिना 'चेत् '-यदि त्वमेवं ब्रूया यत्तस्य इतीयं लीला-कौतुकमस्ति तर्हि तदा लीलांकौतुकम् स्वचित्ताभीष्टागम्यगमनादिक्रीडामितिभावः, 'कुर्वन् '-विदधत्, ‘जनोऽपि '-मनुष्योऽपि, 'प्रवीणैः'-चतुरैः, 'निंद्यः'-निन्दायोग्यः, 'न भवति'-न जायेत, वादिहृदयस्थशंकांतरं परिहर्तुमाह-तपोयमेत्यादि 'चेत् '-यदि, 'सः'जगदीशः, 'तपोयमध्यानमुखैः'-तपोयमध्यानादीभिः, 'लभ्यः'-पापणीयोऽस्ति, तथा 'तानि'-तपोयमध्यानादीनि, | 'तस्मै'-जगदीशाय, 'रुच्यै'-प्रीतये सन्ति, तर्हि यस्मै 'एतानि '-तपःप्रभृतीनि, 'रुचये'-प्रीतये भवन्ति, स 'जातु'-कदाचित् , ' ईदृशीम् '-उक्तप्रकारां, 'लीलाम्'-क्रीडाम् , जनानां दुःखदा न करोति'-न विधत्ते, अत्र लौकिके क्रीडामित्यर्थः 'लोके '-संसारेऽपि, ‘जीवादिकघातनोत्था '-प्राण्यादि हिंसाजन्या, 'लीला'-क्रीडा, 'तेन'
१. स्वचित्ताभीष्टागम्यगमनादिक्रीडां विदधत् । २. स खुदाईनामा जगदीशः । ३. तपाप्रभृतीनि । ४. जनानां दुःखदा| नरागद्वेषादिविधानसंहारादिकाम् ।
*SASARA
॥४८