SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मूलम्-ये केपि मायामिह विष्णुमाश्रितां, जगद्विधौ हेतुमुदीरयन्त्यथ । प्रष्टव्यमेषामिति किं हि मायां, विष्णुः श्रितो विष्णुमथापि माया॥ ३८ ॥ टीका-इदानीं मायावादिवैष्णवमतं परिजिहीपुराह-ये केऽपीत्यादि 'इह'-अस्मिन्संसारे, उक्तविषये वा, 'ये केऽपि'केचित् वैष्णवाः, 'मायां' 'जगद्विधौ'-जगतो रचने, 'हेतुं'-कारणम् , ' उदीरयन्ति '-कथयन्ति, कथंभृतां मायाम् ? 'विष्णुमाश्रितां'-कृतविष्णुसमाश्रयम् , 'अथे'ति प्रश्नद्योतने, 'एषां'-वैष्णवानाम् , ' इति '-एतत् वक्ष्यमाणमिति यावत्, | 'प्रष्टव्यं '-प्रष्टुं योग्यमस्ति यत् , 'ही'ति चरणपूर्ती, किम् ' विष्णुः"मायां श्रितः '-मायाधीनोऽस्ति, 'अथापि'अथवा, माया विष्णुश्रिताऽस्ति ॥ ३८॥ मूलम्-माया जडा संश्रयितुं स्वयं नो, शक्ता तु विष्णुः परब्रह्मतुल्यः। जानन्स्वयं नाश्रयते हि मायां, यत्पारतन्त्र्यादजडो जडं श्रयेत् ॥३९॥ टीका-पक्षद्वयमपि परिहर्तुमाह-मायेत्यादिना 'माया' 'जडा'-अचेतनाऽस्ति सा, 'स्वयं-स्वत एव, अन्यप्रेरणमं १. ये केचन वैष्णवाः सन्ति ते च विष्णुनैव कृतं सर्ग संहारं च वदन्ति यथा च पद्मपुराणे तत्त्वानुसारिमहादेवकृतभगकावत्सहस्रनामपाठे प्रतिपादितम् । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये । इत्या-17 घनेकशः पाठः पठन्तीति तानाश्रित्याह ये केऽपीत्यादि । २.श्रिता। ३. परब्रह्माधिकारोक्तविशेषणविशिष्टत्वात् ब्रह्मतुल्यो वा विष्णुब्रह्मापरपर्यायो वा विष्णुरिति ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy