SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽधिकारः तत्त्वसार .४३॥ अंजनरहितम् , 'नित्यम् '-एकरूपम् , 'अमूर्त'-मूर्तिविरहितम् , ' अथ चे "ति समुच्चये, 'अक्रियं'-क्रियारहितम् , ब्रह्म, 'सङ्गीर्य'-कथयित्वा, 'पुनः'-पश्चात् , 'कारक'-क, अस्ति, 'संहारकं '-संहरणकर्ड अस्ति, तथा 'रागरुडादिपात्रकं'-रागद्वेषादीनां भाजनमस्ति, 'अदः'-पूर्वोक्तं, 'वचः'-वचनम् , 'परस्परध्वंसि'-अन्योऽन्यव्याघातकम् , 'अस्ति'-विद्यते ॥ ३५-३६ ॥ मूलम्-अतो विभिन्न जगदेतदेत-ब्रह्मापि भिन्नं मुनिभिर्व्यचारि। अतस्तु संसारगता मुनीन्द्रा, कुर्वन्ति मुक्त्यै परब्रह्मचिन्ताम् ॥३७॥ ___टीका-फलितमाह-अत इत्यादिना · अतः'-अस्मात् कारणात् , 'एतत् '-प्रसिद्धं, 'जगत् '-संसारः, ब्रह्मणः | 'विभिन्न '-पृथग्भूतमस्ति, एतत् , ' मुनिभिः '-महात्मभिः, 'व्यचारि'-विचारितम् , एतेन किं सिद्ध्यतीत्याह-अतस्त्वित्यादि 'अतस्त्विति'-अतएवेत्यर्थः, 'मुनीन्द्राः'-मुनिराजा, 'मुक्त्यै '-मोक्षाय, 'परब्रह्मचिन्ता'-ब्रह्मध्यानं, | 'कुर्वन्ति '-विदधति, कथंभृता मुनींद्राः ? ' संसारगताः'-संसारे स्थिताः ॥ ३७॥ ईश्वरमायातो जगद्रचनानुपपत्ति श्लोकदशकेनाह१. भ्यानम्।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy