SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ AAAAAACARSA प्राकार, कर्बट-कुनगरं-मडम्ब-दूरवर्तिसनिवेशान्तरं, द्रोणमुख-जलपथस्थलपथयुक्तं, पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं, | निगमो वणिग्जनाधिष्ठितः, सनिवेश:-कटकादीनामावासः 'देवकन्नगा वे'-त्यादाविदं दृश्य 'असुरकमा वा, नागकना | वा, जक्खकन्ना वा, गंधवकन्ना वा, रायका वेति-वाणियगजणियहासे'त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः।।७६।। तेणं कालेणं २, कुणाला नाम जणवए होत्था; तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए, अत्तया सुबाहुनाम, दारिया होत्था; सुकुमाल० रूवेण य, जोवणेणं लावण्णेण य, उकिट्ठा उक्किट्ठसरीरा जाया यावि होत्था; तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवाई सुबाहुए दारियाए चाउम्मासियमजणयं उवडियं जाणति२, कोडुंबियपुरिसे सहावेतिर, एवं बयासी-एवं खलु देवाणुप्पिया !, सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति, तं कल्लं तुन्भे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरेह, जाव सिरिदामगंडे ओलइन्ति तते णं से रुप्पी कुणालाहिवती सुवन्नगारसेणिं सदावेतिर, एवं वयासी-खिप्पामेव भो देवाणुप्पिया!, रायमग्गमोगाहंसि पुप्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह, तस्स बहुमज्झदेसभाए पट्टयं रएह२, जाव पञ्चप्पिणंति; तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए, चाउरंगिणीए सेणाए, महया भड०, अंतेउरपरियाल संपरिबुडे, सुबाहुं दारियं पुरतो कड्ड जेणेव रायमग्गे, जेणेव पुप्फमण्डवे, तेणेव उवा CALCASPITHAISA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy