________________
AAAAAACARSA
प्राकार, कर्बट-कुनगरं-मडम्ब-दूरवर्तिसनिवेशान्तरं, द्रोणमुख-जलपथस्थलपथयुक्तं, पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं, | निगमो वणिग्जनाधिष्ठितः, सनिवेश:-कटकादीनामावासः 'देवकन्नगा वे'-त्यादाविदं दृश्य 'असुरकमा वा, नागकना | वा, जक्खकन्ना वा, गंधवकन्ना वा, रायका वेति-वाणियगजणियहासे'त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः।।७६।।
तेणं कालेणं २, कुणाला नाम जणवए होत्था; तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए, अत्तया सुबाहुनाम, दारिया होत्था; सुकुमाल० रूवेण य, जोवणेणं लावण्णेण य, उकिट्ठा उक्किट्ठसरीरा जाया यावि होत्था; तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवाई सुबाहुए दारियाए चाउम्मासियमजणयं उवडियं जाणति२, कोडुंबियपुरिसे सहावेतिर, एवं बयासी-एवं खलु देवाणुप्पिया !, सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति, तं कल्लं तुन्भे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरेह, जाव सिरिदामगंडे ओलइन्ति तते णं से रुप्पी कुणालाहिवती सुवन्नगारसेणिं सदावेतिर, एवं वयासी-खिप्पामेव भो देवाणुप्पिया!, रायमग्गमोगाहंसि पुप्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह, तस्स बहुमज्झदेसभाए पट्टयं रएह२, जाव पञ्चप्पिणंति; तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए, चाउरंगिणीए सेणाए, महया भड०, अंतेउरपरियाल संपरिबुडे, सुबाहुं दारियं पुरतो कड्ड जेणेव रायमग्गे, जेणेव पुप्फमण्डवे, तेणेव उवा
CALCASPITHAISA