SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी ० पृ० श्रीज्ञाताधर्मकथाङ्गे ॥ १४७ ॥ गच्छतिर, हत्थिखंघातो पञ्चोरूहति२, पुष्फमंडवं अणुपविसति२, सीहासणवरगए, पुरत्थाभिमु सन्निसन्ने; तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरूहेंति२, सेयपीतएहिं कलसेहिं हाति२, सव्वालंकारविभूसियं करेंति२, पिउणो पायं वंदिउं उवर्णेति; तते णं सुबाहुदारिया जेणेव रुपी राया, तेणेव उवागच्छति२, पायग्गहणं करेति; तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेतिर, सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए वरिसघरं सहावेति २, एवं वयासीतुमण्णं देवाणुपिया !, मम दोचेणं बहूणि गामागरनगरगिहाणि अणुपविससि; तं अस्थि याई ते कसह रन्नो वा, ईसरस्स वा, कर्हिचि एयारिसए मज्जणए दिट्ठपुत्र्वे जारिसए णं इमीसे सुबा हृदारियाए मज्जणए १, तते णं से वरिसधरे रुप्पि करयल० एवं व० एवं खलु सामी !, अहं अन्नया तुम्भेणं दोघेण मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अतयाए मल्लीए विदेहरायकन्नगाए मज्जणए दिट्ठे, तस्स णं मज्जणगस्स इमे सुबाहुए दारियाए मज्जणए समसहस्सइपि कलं न अग्वेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमहं सोचा, णिसम्म, सेसं तहेब मज्जणगजतिहासे दूतं सहावेति २, एवं वयासी० - जेणेव मिहिला नयरी, तेणेव पहारित्थगमणाए ३ ॥ सूत्रम्-७७|| ते काले २, कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी मल्ली ज्ञाताध्य० कुणाल देशादिसूत्रवर्णनम् । ॥ १४७ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy