SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ नवाजी१०० भीज्ञाताधर्मकथाङ्गे णीयं सुण्हं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिजं जाव बहावितं पमाणभूयं ७-श्रीठावेति; एवामेव समणाउसो !, जाव पंच महव्वया संवड्डिया भवंति, से णं इह भवे चेव बहणं समणाणं रोहिणीजाव वीतीवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू, समणेणं भगवया महावीरेणं सत्तमस्स | ज्ञाताध्य० नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥ सूत्रम्-६९।। सत्तमं नायज्झयणं समत्तं ॥ ७ ॥ विषमइदमपि सुगमम् , नवरं 'मए'ति-मयि, 'गयंसित्ति-गते ग्रामादौ, एवं 'च्युते-कुतोऽप्यनाचारात् स्वपदात् पतिते पदार्थ'मृते-परासुतां गते, 'भग्ने-वात्यादिना कुब्जखञ्जत्वकरणेनासमर्थीभूते, 'लुग्गंसि वत्ति-रुग्ने जीर्णतां गते, 'शटिते' | वर्णनम् । व्याधिविशेषाच्छीर्णतां गते, 'पतिते'-प्रासादादेर्मश्चके वा ग्लानभावात् , 'विदेशस्थे विदेशं गत्वा तत्रैव स्थिते, 'विप्रो षिते' स्वस्थानविनिर्गते देशान्तरगमनप्रवृत्ते, आधार:-आश्रयो भृरिव, आलम्बन-वस्त्रादिकमिव, प्रतिबन्धः-प्रमार्जनिका. शलाकादीनां लतादवरक इव कुलगृहं-पितृगृह, तद्वर्गो मातापित्रादिः संरक्षति, अनाशनतः सङ्गोपयति, संवरणतः संवर्द्धयति, बहत्वकरणतः 'छोल्लेइ'त्ति-निस्तुषीकरोति, 'अणुगिलइ'त्ति भक्षयति, क्वचित्फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः | 'पत्तियत्ति सञ्जातपत्राः, 'वत्तियत्ति व्रीहीनां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति, तद्वत्ततया जातवृत्तत्वाद्वर्तिताः शाखादीनां वा समतया वृत्तीभृताः सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण-'तइया वत्ति-सञ्जातत्वच इत्यर्थः। गर्भिता-जातगर्भा, डोडकिता इत्यर्थः, प्रसूताः कणिशानां पत्रगर्भेम्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दयायिगन्धा इत्यर्थः, क्षीरकिताः सजातक्षीरकाः, बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः पहा १२५॥ CASIA'ला ॥१२५॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy