SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ य कंसदूसविपुलधणजावसावतेजस्स य भंडागारिणिं ठवेति, एवामेव समणाउसो! जाव पंच य से महन्वयाति रक्खियाति भवंति, से णं इह भवे चेव बहणं समणाणं ४, अचणिजे जहा जाव सा रक्खिया। रोहिणियावि एवं चेव, नवरं तुम्भे ताओ मम सुबहुयं सगडीसागडं दलाहि, जेणं अहं तुभ ते पंच सालिअक्खए पडिणिज्जाएमि; तते णं से धण्णे रोहिणिं एवं वदासी-कहणं तुमं मम पुत्ता!, ते पंच सालिअक्खए, सगडसागडेणं निजाइस्ससि ?, तते णं सा रोहिणी धणं एवं वदासी-एवं खलु तातो !, इओ तुम्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ, तुन्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमिः तते णं से घण्णे सत्यवाहे रोहिणीदयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेय उवागच्छई, कोट्ठागारे विहाडेति २, पल्ले उभिदति २, सगडीसागडं भरेति २, रायगिहं नगरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्यवाहे तेणेव उवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिक्खति०-धन्ने ण देवा०1, धण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगडसागडिएणं निज्जाएतितते णं से धणे सत्थ० ते पंच सालिअक्खए सगडसागडेणं निज्जाएतिते पासति २, हट्ट, पडिच्छति २, तस्सेव मित्तनाति०, चउण्ह य सुण्हाणं कुलघरपुरतो रोहि१२ आ. को अ। बाजागा
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy