________________
नवाङ्गी१० वृ० श्रीज्ञाताधर्मकथाङ्गे
७-श्रीरोहिणीज्ञाताध्य. उपनयादिस्वरूपम् ।
CACA||SUIII
॥१२४॥
CRORECASHRAWALCREAK
कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च, छाणुज्झियं च, कयवरुज्झियं च, समुच्छियं च, सम्मजिअंच, पाउवदाई च, पहाणोवदाई च, बाहिरपेसणकारिं ठवेति; एवामेव समणाउसो!, जो अम्हं निग्गंथो वा २ जाव पव्वतिते पचं य से महव्ययाति उज्झियाइं भवंति, से णं इह भवे चेव बहणं समणाणं ४, जाव अणुपरियदृइस्सइ, जहा सा उज्झिया । एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा, कोदंतियं च, पीसंतियं च, एवं रुचंतियं, रंधतियं, परिवेसंतियं च, परिभायंतियं च, अन्भंतरियं च, पेसणकारिं, महाणसिणिं ठवेंति; एवामेव समणाउसो !, जो अम्हं समणो पंच य से महब्बयाई फोडि. याई भवंति, से णं इह भवे चेव बढणं समणाणं ४, जाव हील ४, जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ २, मंजूसं विहाडेइ २, रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति २, जेणेव धण्णे तेणेव उवा० २, पंच सालिअक्खए धण्णस्स हत्थे दलयति; तते णं से धणे रक्खितियं, एवं वदासी-किन्नं पुत्ता ते चेव ते पंच सालिखक्खया उदाहु अन्नेत्ति, तते | णं रक्खितिया धण्ण एवं० ते चेव ताया!, एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता !, एवं खलु ताओ!, तुब्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकट्ठ ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि ततो एतेणं कारणेणं ताओ!, ते व ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमटुं सोचा हहतुह तस्स कुलघरस्स हिरन्नस्स
१२४॥