________________
ॐॐॐॐॐॐॐॐॐ
सम्माणित्ता; तस्सेव मित्त०, चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेटं उज्झियं सदावेइ २त्ता, एवं वयासी-एवं खलु अहं पुत्ता , इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त०, चउण्ह य सुण्हाणं कुलघरवग्गस्स या पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि, जया णं अहं पुत्ता!, एए पंच सालियअक्खए जाएजा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएसि त्तिकद्दुतं हत्थंसि दलयामि से नूणं पुत्ता!, अत्थे समढे ?, हंता अस्थि, तन्नं पुत्ता, मम ते सालिअक्खए पडिनिजाएहि तते णं सा उज्झितिया एयमट्ट धण्णस्स पडिसुणेति २, जेणेव कोट्ठागारं तेणेव उवागच्छति २, पल्लातो पंच सालिअक्खए गेण्हति २, जेणेव धण्णे सत्यवाहे, तेणेव उवागच्छति २, धण्णं० एवं वदासी-एए णं ते पंच सालिअक्खए त्तिकदु, धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति तते णं धण्णे उज्झियं सवहसा. वियं करेति २, एवं वयासी किण्णं पुत्ता!, एए चेव पंच सालिअक्खए उदाहु अन्ने?, तते.णं उज्झिया धणं सत्यवाहं, एवं बयासी-एवं खलु तुम्भे तातो!, इओस्तीए पंचमे संवच्छरे इमस्स मित्त०, नाति०, चउण्ह य कुल०, जाव विहरामि, तते णंऽहं तुम्भं एतमट्ठ पडिसुणेमि २, ते पंच सालिअक्खए गेण्हामि एगंत. मवकमामि, तते णं मम इमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु तायाणं कोडागारंसि.सकम्मसंजुत्ता तं णो खलु ताओ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से धण्णे उझियाए अंतिए एयम, सोचा, णिसम्म, आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति०चउण्ह य सुण्हाणं
बाजामा