________________
A SCS
नवाङ्गी१. वृ० भीमाताधर्मकथाङ्गे ॥१२३॥
७-श्रीरोहिणीज्ञाताध्य.
रोहिणी| वर्णनम् ।
TEACASSEMARA
णं चोक्खाणं सूयाणं, अक्खंडाणं, अफोडियाणं, छड्डुछडापूयाणं, सालीणं मागहए पत्थए जाए; तते णं ते कोडंबिया ते साली णवएसु घडएसु पक्खिवंति २, उपलिंपंति २, लंछियमुहिते करेंति २, कोडागारस्स एगदेसंसि ठावेंति २, सारक्खेमाणा, संगोवेमाणा, विहरंति तते णं ते कोडुंबिया दोचंमि वासारत्तंसि, पढमपाउसंसि,महावुट्टिकायंसि, निवइयंसि खुड्डागं, केयारं, सुपरिकम्मिय करेंति; ते साली ववंति, दोचंपि, तचंपि, उक्खयणिहए जाव लुणेति, जाव चलणतलमलिए करेंति २, पुणंतितत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंति २, सारक्ख०, संगो०, विहरंति;तते ण ते कोडुंबिया तचंसि वासारतसि महाबुट्टिकायंसि, बहवे केदारे सुपरि० जाव लुणेति २, संवहंति २, खलयं करेंति २, मलेति जाव बहवे कुंभा जायाः तते णं ते कोडंबिया साली कोट्ठागारंसि पक्खिवंति, जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया । तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुन्वरत्तावरत्तकालसमयसि, इमेयारूवे अन्भथिए जाव समुप्पज्जित्था:-एवं खलु मम इओ अतीते पंचमे संवच्छरे, चउण्हं सुण्हाणं परिक्खणट्टयाए, ते पंच सालिअक्खता हत्थे दिन्ना, तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि, ताव काए किहं सारक्खिया वा, संगोविया वा, संवड़िया जाव त्तिक एवं संपेहेति २ कल्लं जाव जलंते विपुलं असण ४, मित्तनाय, चउण्ह य सुण्हाणं कुलघर जाव
१पंचपंच सा.अ .
CCUR
॥१२३॥